Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
cin-namulor dirgho 'nyatarasyam
Previous
-
Next
Click here to hide the links to concordance
ci
ṇ
-
ṇ
amulor
dīrgho
'
nyatarasyām
||
PS
_
6
,
4
.
93
||
_____
START
JKv
_
6
,
4
.
93
:
ciṇpare
ṇamulpare
ca
ṇau
parataḥ
mitām
aṅgānām
upadhāyāḥ
dīrgho
bhavati
anyatarasyāṃ
/
aśami
,
aśāmi
/
atami
,
atāmi
/
śamaṃśamam
,
śāmaṃśāmam
/
tamantamam
,
tāmantāmam
/
dīrghagrahaṇaṃ
kiṃ
,
na
hrasvavikalpa
eva
vidhīyate
?
na
+
evaṃ
śakyam
,
śamayantaṃ
prayuṅkte
iti
dvitīye
ṇici
hrasvavikalpo
na
syāt
/
ṇilopasya
sthānivadbhāvād
dīrghavidhau
tvajādeśo
na
sthānivat
/
śayamantaṃ
prayuktavān
/
aśami
,
aśāmi
/
śamaṃśamam
,
śāmaṃśāmam
/
śaṃśamayateḥ
-
aśaṃśami
,
aśaṃśāmi
/
śaṃśamaṃśaṃśamam
,
śaṃśāmaṃśaṃśāmam
/
yo
'
sau
ṇau
ṇirlupyate
,
yaś
ca
yaṅkāraḥ
,
tayor
dirghavidhau
ādeśo
na
sthānivad
bhavati
iti
asthānivadbhāvāt
dīrghaḥ
siddho
bhavati
/
hrasvavikalpe
tu
vidhīyamāne
sthānivadbhāvaḥ
syāt
/
ṇiṇyante
yaṅṇyante
tv
asiddhireva
/
vyāśrayatvād
asiddhatvam
api
na
asti
/
ṇau
hi
ṇiyaṅor
lopaḥ
,
ciṇṇamulpare
ṇāvaṅgasya
dīrghatvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL