Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ci-amulor dīrgho 'nyatarasyām || PS_6,4.93 ||


_____START JKv_6,4.93:

ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ /
aśami, aśāmi /
atami, atāmi /
śamaṃśamam, śāmaṃśāmam /
tamantamam, tāmantāmam /
dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt /
ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat /
śayamantaṃ prayuktavān /
aśami, aśāmi /
śamaṃśamam, śāmaṃśāmam /
śaṃśamayateḥ - aśaṃśami, aśaṃśāmi /
śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam /
yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati /
hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt /
ṇiṇyante yaṅṇyante tv asiddhireva /
vyāśrayatvād asiddhatvam api na asti /
ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya dīrghatvam //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL