Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ghasi-bhasor hali ca || PS_6,4.100 ||


_____START JKv_6,4.100:
ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ /
sagdhiś ca me sapītiś ca me /
babdhām te harī dhānāḥ /
sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (*8,2.26) iti sakāralopaḥ /
dhatvaṃ takārasya, jaśtvaṃ ghakārasya /
tataḥ samānā gdhiḥ sagdhiḥ iti samāse kr̥te samānasya sabhāvaḥ /
babdhām iti bhaser loṭi tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni kartavyāni /
dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate /
ajādau - bapsati /
kṅiti ity eva, aṃśūn babhasti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL