Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ghasi-bhasor hali ca
Previous
-
Next
Click here to hide the links to concordance
ghasi
-
bhasor
hali
ca
||
PS
_
6
,
4
.
100
||
_____
START
JKv
_
6
,
4
.
100
:
ghasi
bhasa
ity
etayoḥ
chandasi
upadhāyā
lopo
bhavati
lahādau
ajādau
ca
kgiti
pratyaye
parataḥ
/
sagdhiś
ca
me
sapītiś
ca
me
/
babdhām
te
harī
dhānāḥ
/
sagdhiḥ
iti
adeḥ
ktini
bahulaṃ
chandasi
iti
ghaslādeśe
upadhāyāḥ
lope
ca
kr̥te
jhalo
jhali
(*
8
,
2
.
26
)
iti
sakāralopaḥ
/
dhatvaṃ
takārasya
,
jaśtvaṃ
ghakārasya
/
tataḥ
samānā
gdhiḥ
sagdhiḥ
iti
samāse
kr̥te
samānasya
sabhāvaḥ
/
babdhām
iti
bhaser
loṭi
tāmi
ślau
dvirvacane
kr̥te
upadhālopasalopadhatvajaśtvāni
kartavyāni
/
dvirvacanāt
paratvān
nityatvāc
ca
upadhālopaḥ
prāpnoti
,
chāndasatvāt
sa
tathā
na
kriyate
/
ajādau
-
bapsati
/
kṅiti
ity
eva
,
aṃśūn
babhasti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL