Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hu-jhalbhyo her dhi || PS_6,4.101 ||


_____START JKv_6,4.101:

hu ity etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /
juhudhi /
jhalantebhyaḥ - bhindhi /
chindhi /
hujhalbhyaḥ iti kim ? krīṇīhi /
prīṇīhi /
heḥ iti kim ? juhutām /
hali ity eva, rudihi /
svapihi /
iha juhutāt, bhintāt tvam iti paratvāt tātaṅi kr̥te sakr̥dgatau vipratiṣedhena yad badhitaṃ tad bādhitam eva iti punaḥ dhibhāvo na bhavati /
bhindhaki, chindhaki ity atra paratvād dhibhāve kr̥te punaḥ prasaṅgavijñānād akac kriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#754]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL