Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
hu-jhalbhyo her dhih
Previous
-
Next
Click here to hide the links to concordance
hu
-
jhalbhyo
her
dhi
ḥ
||
PS
_
6
,
4
.
101
||
_____
START
JKv
_
6
,
4
.
101
:
hu
ity
etasmād
jhalantebhyas
ca
+
uttarasya
halādeḥ
heḥ
sthāne
dhirādeśo
bhavati
/
juhudhi
/
jhalantebhyaḥ
-
bhindhi
/
chindhi
/
hujhalbhyaḥ
iti
kim
?
krīṇīhi
/
prīṇīhi
/
heḥ
iti
kim
?
juhutām
/
hali
ity
eva
,
rudihi
/
svapihi
/
iha
juhutāt
,
bhintāt
tvam
iti
paratvāt
tātaṅi
kr̥te
sakr̥dgatau
vipratiṣedhena
yad
badhitaṃ
tad
bādhitam
eva
iti
punaḥ
dhibhāvo
na
bhavati
/
bhindhaki
,
chindhaki
ity
atra
paratvād
dhibhāve
kr̥te
punaḥ
prasaṅgavijñānād
akac
kriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
754
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL