Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ata ekahalmadhye 'nadesader liti
Previous
-
Next
Click here to hide the links to concordance
ata
ekahalmadhye
'
nādeśāder
li
ṭ
i
||
PS
_
6
,
4
.
120
||
_____
START
JKv
_
6
,
4
.
120
:
liṭi
parata
ādeśaḥ
ādir
yasya
aṅgasya
na
asti
tasya
ekahalmadhye
asahāyayor
halor
madhye
yo
'
kāras
tasya
ekārādeśo
bhavati
,
abhyāsalopaḥ
ca
liṭi
kṅiti
parataḥ
/
reṇatuḥ
/
reṇuḥ
/
yematuḥ
/
yemuḥ
/
pecatuḥ
/
pecuḥ
/
dematuḥ
/
demuḥ
/
ataḥ
iti
kim
?
didivatuḥ
/
didivuḥ
/
taparakaraṇaṃ
kim
?
rarāse
,
rarāsāte
,
rarāsire
/
ekahalmadhye
iti
kim
?
śaśramatuḥ
/
śaśramuḥ
/
tatsaratuḥ
/
tatsaruḥ
/
anādeśādeḥ
iti
kim
?
cakaṇatuḥ
/
cakaṇuḥ
/
jagaṇatuḥ
/
jagaṇuḥ
/
babhaṇatuḥ
/
babhaṇuḥ
/
liṭaḥ
ādeśaviśeṣaṇaṃ
kim
?
iha
api
yathā
syāt
,
nematuḥ
/
nemuḥ
/
sehe
,
sehāte
,
sehire
/
anaimittike
natvasatve
,
tadādir
liṭi
ādeśādirna
bhavati
/
iha
abhyāsajaśtvacartvayor
asiddhatvaṃ
nāsti
,
tena
tadādir
apy
ādeśādir
bhavati
/
tathā
ca
phalibhajoretvaṃ
vidhīyate
/
rūpābhede
cādeśādir
na
aśrīyate
iti
śasidadyoḥ
pratiṣedhavacanaṃ
jñāpakam
/
anyathā
hi
pecatuḥ
,
pecuḥ
,
dematuḥ
,
demuḥ
ity
evam
ādīnām
api
prakr̥tijaścarādīnām
etvaṃ
na
syāt
/
kṅiti
ity
eva
,
ahaṃ
papaca
/
ahaṃ
papaṭha
/
dambheretvaṃ
vaktavyam
/
debhatuḥ
/
debhuḥ
/
nalopasya
asiddhatvān
na
prāpnoti
/
naśimanyor
aliṭyetvaṃ
vaktavyam
/
aneśam
/
menakā
/
aneśam
iti
naśeḥ
luṅi
puṣāditvād
aṅ
/
menakā
iti
maneḥ
āśiṣi
ca
(*
3
,
1
.
150
)
iti
vun
/
kṣipakādiṣu
prakṣepāditvaṃ
na
kriyate
/
[#
758
]
chandasyamipacorapyaliṭyetvaṃ
vaktavyam
/
vyemānam
/
amervipūrvasya
cānaśi
muk
na
kriyate
/
liṅi
-
peciran
/
paceran
ity
etasya
chāndasaṃ
hrasvatvam
/
yajivapyoś
ca
/
āyeje
/
āvepe
/
laṅi
iṭi
chandasyapi
dr̥śyate
(*
6
,
4
.
73
)
iti
anajāder
api
iḍāgamaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL