Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
svaritat samhitayam anudattanam
Previous
-
Next
Click here to hide the links to concordance
svaritāt
sa
ṃ
hitāyām
anudāttānām
||
PS
_
1
,
2
.
39
||
_____
START
JKv
_
1
,
2
.
39
:
eka
-
śrutiḥ
iti
vartate
/
saṃhitāyaṃ
viśaye
svaritāt
pareṣām
anudāttānām
ekaśrutir
bhavati
/
imaṃ
me
gaṅge
yamune
sarasvati
śutudri
/
māṇavaka
jaṭilakādhyāpaka
kva
gamiṣyasi
/
imam
ity
anta
-
udāttaṃ
,
me
iti
anudāttaṃ
vidhi
-
kāla
eva
nighāta
-
vidhānāt
/
tat
punaḥ
udāttād
anudātasya
svaritaḥ
(*
8
,
4
.
66
)
iti
svaritaṃ
sampadyate
/
tasmāt
svaritāt
pareṣām
anudāttānāṃ
gaṅgeprabhr̥tīnām
ekaśrutir
bhavati
/
sarva
ete
āmantrita
-
nighātena
anudāttāḥ
/
māṇavaka
jaṭilaka
iti
prathamam
āmantritamādyudāttaṃ
,
tasya
dvitīyam
akṣaram
svaritaṃ
,
tataḥ
pareṣām
anudāttānām
ekaśrutir
bhavati
/
saṃhitā
-
grahaṇaṃ
kim
?
avagrahe
mā
bhūt
/
imam
me
gaṅge
yamune
sarsvati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL