Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
radho himsayam
Previous
-
Next
Click here to hide the links to concordance
radho
hi
ṃ
sāyām
||
PS
_
6
,
4
.
123
||
_____
START
JKv
_
6
,
4
.
123
:
rādhaḥ
hiṃsāyāmarthe
'
varṇasya
ekāraḥ
ādeśo
bhavati
,
abhyāsalopaś
ca
liṭi
kṅiti
parataḥ
thali
ca
seṭi
/
aparedhatuḥ
/
aparedhuḥ
/
aparedhitha
/
hiṃsāyām
iti
kim
?
rarādhatuḥ
/
rarādhuḥ
/
rarādhitha
/
ataḥ
ity
etad
iha
+
upasthitaṃ
taparatvakr̥tamapāsya
kālaviśeṣam
asambhavād
avarṇamātraṃ
pratipādayati
/
atha
vā
śnābhyas
tayor
ātaḥ
(*
6
,
4
.
112
)
ity
anuvartate
iti
vyākhyeyam
/
ekahalmadhye
vā
yaḥ
sa
sthānī
bhaviṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL