Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
phanam ca saptanam
Previous
-
Next
Click here to hide the links to concordance
pha
ṇ
ā
ṃ
ca
saptānām
||
PS
_
6
,
4
.
125
||
_____
START
JKv
_
6
,
4
.
125
:
phaṇādīnāṃ
saptānāṃ
dhātūnām
avarṇasya
sthāne
vā
ekāra
ādeśo
bhavati
,
abhyāsalopaś
ca
liṭi
kṅiti
parataḥ
thali
ca
seṭi
/
pheṇatuḥ
/
pheṇuḥ
/
pheṇitha
/
paphaṇatuḥ
/
paphaṇuḥ
/
paphaṇitha
/
rejatuḥ
/
rejuḥ
/
rejitha
/
rarājatuḥ
/
rarājuḥ
/
rarājitha
/
bhreje
,
bhrejāte
,
bhrejire
/
babhrāje
,
babhrājāte
,
babhrājire
/
bhreśe
,
bhreśāte
,
bhreśire
/
babhrāśe
,
babhrāśāte
,
babhrāśire
/
bhleśe
,
bhleśāte
,
bhleśire
/
babhlāśe
,
babhlāśāte
,
babhlāśire
/
syematuḥ
/
syemuḥ
/
syemitha
/
sasyamatuḥ
/
sasyamuḥ
/
sasyamitha
/
svenatuḥ
/
svenuḥ
/
svenitha
/
sasvanatuḥ
/
sasvanuḥ
/
sasvanitha
/
saptānām
iti
kim
?
daghbanatuḥ
/
dadhbanuḥ
/
dadhvanitha
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL