Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

phaā ca saptānām || PS_6,4.125 ||


_____START JKv_6,4.125:

phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne ekāra ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
pheṇatuḥ /
pheṇuḥ /
pheṇitha /
paphaṇatuḥ /
paphaṇuḥ /
paphaṇitha /
rejatuḥ /
rejuḥ /
rejitha /
rarājatuḥ /
rarājuḥ /
rarājitha /
bhreje, bhrejāte, bhrejire /
babhrāje, babhrājāte, babhrājire /
bhreśe, bhreśāte, bhreśire /
babhrāśe, babhrāśāte, babhrāśire /
bhleśe, bhleśāte, bhleśire /
babhlāśe, babhlāśāte, babhlāśire /
syematuḥ /
syemuḥ /
syemitha /
sasyamatuḥ /
sasyamuḥ /
sasyamitha /
svenatuḥ /
svenuḥ /
svenitha /
sasvanatuḥ /
sasvanuḥ /
sasvanitha /
saptānām iti kim ? daghbanatuḥ /
dadhbanuḥ /
dadhvanitha //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL