Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vaksyati - padah pat
Previous
-
Next
Click here to hide the links to concordance
vak
ṣ
yati -
pāda
ḥ
pat
||
PS
_
6
,
4
.
130
||
_____
START
JKv
_
6
,
4
.
130
:
dvipadaḥ
paśya
/
dvipadā
kr̥tam
/
bhasya
iti
kim
?
dvipādau
/
dvipādaḥ
//
[#
760
]
pādaḥ
pat
(*
6
,
4
.
130
) /
pādaḥ
iti
pādaśabdo
luptākāro
gr̥hyate
/
tadantasya
aṅgasya
bhasya
pat
ity
ayam
ādeśo
bhavati
/
sa
ca
nirdiśyamānasyādeśā
bhavanti
iti
pācchabdasya
+
eva
bhavati
,
na
tadantasya
sarvasya
/
dvipadaḥ
paśya
/
dvipadā
/
dvipade
/
dvipadikāṃ
dadāti
/
tripadikāṃ
dadāti
/
vaiyāghrapadyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL