Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vāha ūṭḥ || PS_6,4.132 ||

_____START JKv_6,4.132:

vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /
praṣṭhauhaḥ /
praṣṭhauhā /
praṣṭhauhe /
dityauhaḥ /
dityauhā /
dityauhe /
ety-edhaty-ūṭhsu (*6,1.89) iti vr̥ddhiḥ /
atha kimarthamūṭḥ kriyate, samprasāraṇe eva kr̥te guṇe ca vr̥ddhir eci (*6,1.88) iti vr̥ddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ iti, anakārānte copapade vaherṇvirna dr̥śyate ? jhāpanārtham /
etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ bahiraṅgam antaraṅge iti /
tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL