Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vaha uth
Previous
-
Next
Click here to hide the links to concordance
vāha
ū
ṭḥ
||
PS
_
6
,
4
.
132
||
_____
START
JKv
_
6
,
4
.
132
:
vāhaḥ
ity
evam
antasya
bhasya
ūṭḥ
ity
etat
samprasāraṇaṃ
bhavati
/
praṣṭhauhaḥ
/
praṣṭhauhā
/
praṣṭhauhe
/
dityauhaḥ
/
dityauhā
/
dityauhe
/
ety
-
edhaty
-
ūṭhsu
(*
6
,
1
.
89
)
iti
vr̥ddhiḥ
/
atha
kimarthamūṭḥ
kriyate
,
samprasāraṇe
eva
kr̥te
guṇe
ca
vr̥ddhir
eci
(*
6
,
1
.
88
)
iti
vr̥ddhau
satyām
siddhaṃ
rūpaṃ
bhavati
praṣṭhauhaḥ
iti
,
anakārānte
copapade
vaherṇvirna
dr̥śyate
?
jhāpanārtham
/
etaj
jñāpayati
,
bhavatyeṣā
paribhāṣā
asiddhaṃ
bahiraṅgam
antaraṅge
iti
/
tasyāṃ
hi
satyāṃ
bahiraṅgasya
samprasāraṇasya
asiddhatvāt
antaraṅgo
guṇo
na
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL