Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
nas taddhite
Previous
-
Next
Click here to hide the links to concordance
nas
taddhite
||
PS
_
6
,
4
.
144
||
_____
START
JKv
_
6
,
4
.
144
:
nakārāntasya
bhasya
ṭeḥ
lopo
bhavati
taddhite
parataḥ
/
āgniśarmiḥ
/
auḍulomiḥ
/
bāhvāditvād
iñ
pratyayaḥ
/
naḥ
iti
kim
?
sātvataḥ
/
taddhite
iti
kim
?
śarmaṇā
/
śarmane
/
nānatasya
ṭilope
sabrahmacāri
-
pīṭhasarpi
-
kalāpi
-
kuthumi
.
taitili
-
jājalilāṅga
-
liśilāli
-
śikhaṇḍi
-
sūkarasadma
-
suparvaṇām
upasaṅkhyānaṃ
kartavyam
/
atra
ye
innantāḥ
teṣām
in
aṇy
anapatye
(*
6
,
4
.
164
)
iti
prakr̥tibhāvaḥ
prāptaḥ
,
ye
tu
anantāḥ
teṣām
an
(*
6
,
4
.
167
)
iti
/
sabrahmacāriṇaḥ
ime
sābrahmacārāḥ
,
pīṭhasarpiṇaḥ
paiṭhasarpāḥ
/
kalāpinā
proktamadhīyate
kālāpāḥ
,
kuthuminaḥ
kauthumāḥ
/
taitilijājalinau
ācāryau
,
tatkr̥to
granthaḥ
upacārāt
taitilijājaliśabdābhyām
abhidhīyate
,
taṃ
granthamadhīyate
taitilāḥ
,
jājalāḥ
/
śaiśikeṣv
artheṣu
vr̥ddhatvād
atra
chaḥ
prāpnoti
/
evaṃ
lāṅgalāḥ
/
śailālāḥ
/
[#
763
]
śikhaṇḍinaḥ
śaikhaṇḍāḥ
/
sūkarasadmanaḥ
saukarasadmāḥ
/
suparvaṇaḥ
sauparṇāḥ
/
aśmano
vikāra
upasaṅkhyānam
/
aśmano
vikāraḥ
āśmaḥ
/
aśmano
'
nyaḥ
/
carmaṇaḥ
kośa
upasaṅkhyānam
/
cārmaḥ
kośaḥ
/
cārmaṇo
'
nyaḥ
/
śunaḥ
saṅkoca
upasaṅkhyānam
/
śauvaḥ
saṅkocaḥ
/
śauvano
'
nyaḥ
/
avyayānāṃ
ca
sāyaṃpratikādyartham
upasaṅkhyānam
/
ke
punaḥ
sāyaṃprātikādayaḥ
?
yeṣām
avyayānām
avihitaṣṭilopaḥ
,
prayoge
ca
dr̥śyate
,
te
sāyaṃprātikaprakārāḥ
grahītavyāḥ
/
sāyaṃprātarbhavaḥ
sāyaṃprātikaḥ
/
paunaḥpunikaḥ
/
bāhyaḥ
/
kautaskutaḥ
/
kālāṭ
ṭhañ
(*
4
,
3
.
11
)
iti
ṭhañpratyayaḥ
/
ṭyuṭyulau
tu
neṣyete
/
ārātīyaḥ
,
śāśvatikaḥ
,
śāśvataḥ
ity
evam
ādiṣu
na
dr̥śyate
ṭilopaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL