Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nas taddhite || PS_6,4.144 ||


_____START JKv_6,4.144:

nakārāntasya bhasya ṭeḥ lopo bhavati taddhite parataḥ /
āgniśarmiḥ /
auḍulomiḥ /
bāhvāditvād pratyayaḥ /
naḥ iti kim ? sātvataḥ /
taddhite iti kim ? śarmaṇā /
śarmane /
nānatasya ṭilope sabrahmacāri-pīṭhasarpi-kalāpi-kuthumi. taitili-jājalilāṅga-liśilāli-śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ kartavyam /
atra ye innantāḥ teṣām in aṇy anapatye (*6,4.164) iti prakr̥tibhāvaḥ prāptaḥ, ye tu anantāḥ teṣām an (*6,4.167) iti /
sabrahmacāriṇaḥ ime sābrahmacārāḥ, pīṭhasarpiṇaḥ paiṭhasarpāḥ /
kalāpinā proktamadhīyate kālāpāḥ, kuthuminaḥ kauthumāḥ /
taitilijājalinau ācāryau, tatkr̥to granthaḥ upacārāt taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, jājalāḥ /
śaiśikeṣv artheṣu vr̥ddhatvād atra chaḥ prāpnoti /
evaṃ lāṅgalāḥ /
śailālāḥ /

[#763]

śikhaṇḍinaḥ śaikhaṇḍāḥ /
sūkarasadmanaḥ saukarasadmāḥ /
suparvaṇaḥ sauparṇāḥ /
aśmano vikāra upasaṅkhyānam /
aśmano vikāraḥ āśmaḥ /
aśmano 'nyaḥ /
carmaṇaḥ kośa upasaṅkhyānam /
cārmaḥ kośaḥ /
cārmaṇo 'nyaḥ /
śunaḥ saṅkoca upasaṅkhyānam /
śauvaḥ saṅkocaḥ /
śauvano 'nyaḥ /
avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam /
ke punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, prayoge ca dr̥śyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ /
sāyaṃprātarbhavaḥ sāyaṃprātikaḥ /
paunaḥpunikaḥ /
bāhyaḥ /
kautaskutaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ /
ṭyuṭyulau tu neṣyete /
ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dr̥śyate ṭilopaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL