Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ahnas ta-kher eva
Previous
-
Next
Click here to hide the links to concordance
ahna
ṣ
ṭ
a-
kher
eva
||
PS
_
6
,
4
.
145
||
_____
START
JKv
_
6
,
4
.
145
:
ahan
ity
etasya
ṭakhor
eva
parataḥ
ṭilopo
bhavati
/
dve
ahanī
samāhr̥te
dvyahaḥ
tryahaḥ
/
dve
ahanī
adhīṣṭo
bhr̥to
bhūto
bhāvī
vā
dvyahīnaḥ
/
tryahīnaḥ
/
ahnāṃ
samūhaḥ
kratuḥ
ahīnaḥ
/
ahnaḥ
samūhe
kho
vaktavyaḥ
/
siddhe
sati
ārambho
niyamārthaḥ
/
iha
mā
bhūt
,
ahnā
nirvr̥ttam
āhnikam
/
evakārakaraṇam
vispaṣṭārtham
/
ahnaḥ
eva
ṭakhoḥ
ity
evaṃ
niyamo
na
bhavisyati
,
ātmādhvānau
khe
(*
6
,
1
.
169
)
iti
prakr̥tibhāvavidhānāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL