Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
yasya+iti ca
Previous
-
Next
Click here to hide the links to concordance
yasya
+
iti
ca
||
PS
_
6
,
4
.
148
||
_____
START
JKv
_
6
,
4
.
148
:
ivarṇāntasya
avarṇātasya
ca
bhasya
ikāre
pare
taddhite
ca
lopo
bhavati
/
ivarṇāntasya
īkāre
-
dākṣī
/
plākṣī
/
sakhī
/
savarnadīrghatve
hi
sati
atisakher
āgacchati
ity
atra
ekādeśasya
antavattvād
askhi
iti
ghisañjñāyāḥ
pratiṣedhaḥ
syāt
/
ivarṇāntasya
taddhite
-
duli
-
dauleyaḥ
/
vali
-
vāleyaḥ
/
atri
-
ātreyaḥ
/
avarṇāntasya
īkāre
-
kumārī
/
gaurī
/
śārṅgaravī
/
avarṇāntasya
taddhite
-
dākṣiḥ
/
plākṣiḥ
/
cauḍiḥ
/
bālākiḥ
/
saumitriḥ
/
yasyetyauṅaḥ
śyāṃ
pratiṣedho
vaktavyaḥ
/
kāṇḍe
/
kuḍye
/
saurye
himavataḥ
śr̥ṅge
/
auṅaḥ
śībhāve
kr̥te
yasya
+
iti
ca
iti
,
sūryatiṣyāgastyamatsyānāṃ
ya
upadhāyāḥ
(*
6
,
4
.
149
)
iti
ca
lopaḥ
prāpnoti
/
iyaṅuvaṅbhyāṃ
lopo
bhavati
vipratiṣedhena
/
vatsān
prīṇāti
vatsaprīḥ
,
tasya
apatyam
vātsapreyaḥ
/
catuṣpādbhyo
ḍañ
(*
4
,
1
.
135
)
iti
ḍhañpratyayaḥ
/
lokhābhrūḥ
śubhrādiḥ
,
tasyāḥ
apatyam
laikhābhreyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL