Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sūrya-tiya-agastya-matsyānā ya upadhāyā || PS_6,4.149 ||


_____START JKv_6,4.149:

sūrya tisya agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti paratastaddhite ca /
sūryeṇaikadik saurī balākā /
aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /
īkāre tu yastasyā - siddhatvād upadhāyakāro bhasyāṇantasya sūryasya sambandhī iti lupyate /
tiṣya taiṣmahaḥ /
taiṣī rātriḥ /
agastya - agastyasya apatyaṃ strī, r̥ṣitvādaṇi kr̥te āgastī /
āgastīyaḥ /
matsya - gaurāditvāt ṅīṣ, matsī /
upadhāyāḥ iti kim ? matsyacarī /
yagrahaṇam uttarārtham /
viṣayaparigaṇanam atra kartavyam /

[#765]

matsyasya ṅyām iti vaktavyam /
iha bhūt, matsyasya+idaṃ māṃsaṃ mātsyam /
sūryāgastyayośche ca gyāṃ ca /
saurīyaḥ /
saurī /
āgastīyaḥ /
āgastī /
iha bhūt, sauryam caruṃ nirvapet /
āgastyaḥ /
tiṣyapuṣyayor nakṣatrāṇi /
tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ /
pauṣaḥ /
antikasya tasi kādilopa ādyudāttaṃ ca /
antikaśabdasya tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /
antito na dūrāt /
tame tādeś ca /
tamapratyaye antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ /
tatra tādilope - antamaḥ /
kādilope - antitamaḥ /
kādilope bahulam iti vaktavyam /
anyatra api hi vr̥śyate, antike sīdati iti antiṣat /
pūrvapadāt (*8,3.106) iti ṣatvam /
ye ca /
antiyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL