Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
surya-tisya-agastya-matsyanam ya upadhayah
Previous
-
Next
Click here to hide the links to concordance
sūrya
-
ti
ṣ
ya-
agastya
-
matsyānā
ṃ
ya
upadhāyā
ḥ
||
PS
_
6
,
4
.
149
||
_____
START
JKv
_
6
,
4
.
149
:
sūrya
tisya
agastya
matsya
ity
eteṣāṃ
yakārasya
upadhāyāḥ
bhasya
lopo
bhavati
īti
paratastaddhite
ca
/
sūryeṇaikadik
saurī
balākā
/
aṇi
yo
yasya
+
iti
lopaḥ
tasya
asiddhatvaṃ
na
asti
,
vyāśrayatvāt
/
īkāre
tu
yastasyā
-
siddhatvād
upadhāyakāro
bhasyāṇantasya
sūryasya
sambandhī
iti
lupyate
/
tiṣya
taiṣmahaḥ
/
taiṣī
rātriḥ
/
agastya
-
agastyasya
apatyaṃ
strī
,
r̥ṣitvādaṇi
kr̥te
āgastī
/
āgastīyaḥ
/
matsya
-
gaurāditvāt
ṅīṣ
,
matsī
/
upadhāyāḥ
iti
kim
?
matsyacarī
/
yagrahaṇam
uttarārtham
/
viṣayaparigaṇanam
atra
kartavyam
/
[#
765
]
matsyasya
ṅyām
iti
vaktavyam
/
iha
mā
bhūt
,
matsyasya
+
idaṃ
māṃsaṃ
mātsyam
/
sūryāgastyayośche
ca
gyāṃ
ca
/
saurīyaḥ
/
saurī
/
āgastīyaḥ
/
āgastī
/
iha
mā
bhūt
,
sauryam
caruṃ
nirvapet
/
āgastyaḥ
/
tiṣyapuṣyayor
nakṣatrāṇi
/
tiṣyeṇa
nakṣatreṇa
yuktaḥ
kālaḥ
taiṣaḥ
/
pauṣaḥ
/
antikasya
tasi
kādilopa
ādyudāttaṃ
ca
/
antikaśabdasya
tasipratyaye
parataḥ
kakāradeḥ
śabdasya
lopaḥ
,
ādyudāttatvam
ca
/
antito
na
dūrāt
/
tame
tādeś
ca
/
tamapratyaye
antikaśabdasya
takārādeḥ
kakārādeś
ca
lopo
vaktavyaḥ
/
tatra
tādilope
-
antamaḥ
/
kādilope
-
antitamaḥ
/
kādilope
bahulam
iti
vaktavyam
/
anyatra
api
hi
vr̥śyate
,
antike
sīdati
iti
antiṣat
/
pūrvapadāt
(*
8
,
3
.
106
)
iti
ṣatvam
/
ye
ca
/
antiyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL