Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
bilvaka-adibhyas chasya luk
Previous
-
Next
Click here to hide the links to concordance
bilvaka
-
ādibhyaś
chasya
luk
||
PS
_
6
,
4
.
153
||
_____
START
JKv
_
6
,
4
.
153
:
naḍādiṣu
balvādayaḥ
paṭhyante
/
naḍādīnāṃ
kuk
ca
(*
4
,
2
.
91
)
iti
kr̥takugāgamā
bilvakādayo
bhavanti
/
tebhyaḥ
uttarasya
chasya
bhasya
taddhite
parato
lug
bhavati
/
bilvā
yasyāṃ
santi
bilvakīyā
,
tasyāṃ
bhavāḥ
bailvakāḥ
/
veṇukīyā
-
vaiṇukāḥ
/
vetrakīyā
-
vaitrakāḥ
/
vetasakīyā
-
vaitasakā
/
tr̥ṇakīyā
-
tārṇakāḥ
/
ikṣukīyā
aikṣukāḥ
/
kāṣṭhakīyā
-
kāṣṭhakāḥ
/
kapotakīyā
-
kāpotakāḥ
/
kruñcāyāṃ
hrasvatvaṃ
ca
/
kruñcakīyā
-
krauñcakāḥ
/
chagrahaṇam
kim
?
chamātrasya
lug
yathā
syāt
,
kuko
nivr̥ttir
mā
bhūt
iti
/
anyathā
hi
saṃniyogaśiṣṭānām
anyatarāpāye
ubhayor
api
abhāvaḥ
iti
kugapi
nivarteta
/
luggrahaṇaṃ
sarvalopo
yathā
syād
,
yakāramātrasya
mā
bhūt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL