Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

e || PS_6,4.155 ||


_____START JKv_6,4.155:
bhasya ṭerlopo bhavati iṣṭhemeyassu parataḥ /
paṭu - paṭiṣṭhaḥ /
paṭimā /
paṭīyān /
laghu - laghiṣṭhaḥ /
laghimā /
laghīyān /
ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam /
kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. parārtham /
puṃvadbhāvaḥ - enīmācaṣṭe etayati /
śyetayati /
tasilādiṣvākr̥tvasucaḥ (*6,3.35) iti iṣṭhe puṃvadbhāvaḥ uktaḥ /
rabhāvaḥ - pr̥thumācaṣṭe prathayati /
mradayati /
ṭilopaḥ - paṭunācaṣṭe paṭayati /
laghayati /
yaṇādiparam - sthūlamācaṣṭe sthavayati /
bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti /
sragviṇamācaṣṭe srajayati /
vasumantamācaṣṭe vasayati /
yuvānamācaṣṭe yavayati /
kanyati /
etad ubhayam api udāharaṇamātram, na parigaṇanam /
prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL