Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
teh
Previous
-
Next
Click here to hide the links to concordance
ṭ
e
ḥ
||
PS
_
6
,
4
.
155
||
_____
START
JKv
_
6
,
4
.
155
:
bhasya
ṭerlopo
bhavati
iṣṭhemeyassu
parataḥ
/
paṭu
-
paṭiṣṭhaḥ
/
paṭimā
/
paṭīyān
/
laghu
-
laghiṣṭhaḥ
/
laghimā
/
laghīyān
/
ṇāviṣṭhavat
prātipadikasya
kāryaṃ
bhavati
iti
vaktavyam
/
kiṃ
prayojanam
?
puṃvadbhāvarabhāvaṭilopayaṇādi
.
parārtham
/
puṃvadbhāvaḥ
-
enīmācaṣṭe
etayati
/
śyetayati
/
tasilādiṣvākr̥tvasucaḥ
(*
6
,
3
.
35
)
iti
iṣṭhe
puṃvadbhāvaḥ
uktaḥ
/
rabhāvaḥ
-
pr̥thumācaṣṭe
prathayati
/
mradayati
/
ṭilopaḥ
-
paṭunācaṣṭe
paṭayati
/
laghayati
/
yaṇādiparam
-
sthūlamācaṣṭe
sthavayati
/
bhāradvājīyāstu
paṭhanti
,
ṇāviṣṭhavat
prātipadikasya
puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham
iti
/
sragviṇamācaṣṭe
srajayati
/
vasumantamācaṣṭe
vasayati
/
yuvānamācaṣṭe
yavayati
/
kanyati
/
etad
ubhayam
api
udāharaṇamātram
,
na
parigaṇanam
/
prādayo
'
pi
hīṣyante
,
priyamācaṣṭe
prāpayati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL