Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sthula-dura-yuva-hrasva-ksipraksudranam yanadiparam purvasya ca gunah
Previous
-
Next
Click here to hide the links to concordance
sthūla
-
dūra
-
yuva
-
hrasva
-
k
ṣ
iprak
ṣ
udrā
ṇ
ā
ṃ
ya
ṇ
ādipara
ṃ
pūrvasya
ca
gu
ṇ
a
ḥ
||
PS
_
6
,
4
.
156
||
_____
START
JKv
_
6
,
4
.
156
:
sthūla
dūra
yuva
hrasva
kṣipra
kṣudra
ity
eteṣāṃ
yaṇādiparaṃ
lupyate
iṣṭhemeyassu
parataḥ
,
pūrvasya
ca
guṇo
bhavati
/
sthūla
-
sthaviṣṭhaḥ
/
sthavīyān
/
dūra
-
daviṣṭhaḥ
/
davīyān
/
yuvan
-
yaviṣṭhaḥ
/
yavīyān
/
hrasva
-
hrasiṣṭhaḥ
/
hrasimā
/
hrasīyān
/
kṣipra
-
kṣepiṣṭhaḥ
/
kṣepimā
/
kṣepīyān
/
kṣudra
-
kṣodiṣṭhaḥ
/
kṣodimā
/
kṣodīyān
/
hrasvakṣiprakṣudraśabdāḥ
pr̥thvādiṣu
paṭhyante
/
paragrahaṇaṃ
kim
?
yaviṣṭhaḥ
,
yavīyān
,
hrasiṣṭhaḥ
,
hrasīyān
ity
atra
pūrvasya
yaṇāderlopo
mā
bhūt
/
pūrvagrahaṇaṃ
vispaṣṭārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
priya
-
sthira
-
sphira
-
uru
-
bahula
-
guru
-
vr
̥
ddha-
tr
̥
pra-
dīrgha
-
vr
̥
ndārakā
ṇ
ā
ṃ
pra
-
stha
-
spha
-
var
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL