Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
bamhi-gar-varsi-trab-draghi-vrrndah
Previous
-
Next
Click here to hide the links to concordance
ba
ṃ
hi-
gar
-
var
ṣ
i-
trab
-
drāghi
-
vr
̥
ndā
ḥ
||
PS
_
6
,
4
.
157
||
_____
START
JKv
_
6
,
4
.
157
:
priya
sthira
sphira
uru
bahula
guru
vr̥ddha
tr̥pra
dīrgha
vr̥ndāraka
ity
eteṣāṃ
pra
stha
spha
var
baṃhi
gar
varṣi
trap
drādhi
vr̥nda
ity
ete
yathāsaṅkhyam
ādeśā
bhavanti
iṣṭhemeyassu
parataḥ
/
priya
-
preṣṭhaḥ
/
premā
/
preyān
/
sthira
-
stheṣṭhaḥ
/
stheyān
/
sphira
-
spheṣṭhaḥ
/
spheyān
/
uru
-
variṣṭhaḥ
/
varimā
/
varīyān
/
bahula
-
baṃhiṣṭhaḥ
/
baṃhimā
/
baṃhīyān
/
guru
-
gariṣthaḥ
/
garimā
/
garīyān
/
vr̥ddha
-
yarṣiṣṭhaḥ
/
varṣīyān
/
tr̥pra
-
trapiṣṭhaḥ
/
trapīyān
/
dīrgha
-
drādhiṣṭhaḥ
/
drādhimā
/
drādhīyān
/
vr̥ndāraka
-
vr̥ndiṣṭhaḥ
/
vr̥ndīyān
/
priyorugurubahuladīrghāḥ
pr̥thvādiṣu
paṭhyante
,
tena
anyeṣāmimanij
na
bhavati
iti
nodāhriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
768
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL