Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahi-gar-vari-trab-drāghi-vr̥ndā || PS_6,4.157 ||


_____START JKv_6,4.157:

priya sthira sphira uru bahula guru vr̥ddha tr̥pra dīrgha vr̥ndāraka ity eteṣāṃ pra stha spha var baṃhi gar varṣi trap drādhi vr̥nda ity ete yathāsaṅkhyam ādeśā bhavanti iṣṭhemeyassu parataḥ /
priya - preṣṭhaḥ /
premā /
preyān /
sthira - stheṣṭhaḥ /
stheyān /
sphira - spheṣṭhaḥ /
spheyān /
uru - variṣṭhaḥ /
varimā /
varīyān /
bahula - baṃhiṣṭhaḥ /
baṃhimā /
baṃhīyān /
guru - gariṣthaḥ /
garimā /
garīyān /
vr̥ddha - yarṣiṣṭhaḥ /
varṣīyān /
tr̥pra - trapiṣṭhaḥ /
trapīyān /
dīrgha - drādhiṣṭhaḥ /
drādhimā /
drādhīyān /
vr̥ndāraka - vr̥ndiṣṭhaḥ /
vr̥ndīyān /
priyorugurubahuladīrghāḥ pr̥thvādiṣu paṭhyante, tena anyeṣāmimanij na bhavati iti nodāhriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#768]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL