Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
udatta-svarita-parasya sannatarah
Previous
-
Next
Click here to hide the links to concordance
udātta
-
svarita
-
parasya
sannatara
ḥ
||
PS
_
1
,
2
.
40
||
_____
START
JKv
_
1
,
2
.
40
:
anudātta
-
grahaṇam
anuvartate
/
udāttaḥ
paro
yasmāt
sa
udāttaparaḥ
svaritaḥ
paro
yasmāt
sa
svaritaparaḥ
/
udāttaparasya
svaritaparasya
ca
anudāttasya
sannatara
ādeśo
bhavati
/
anudāttataraḥ
ity
arthaḥ
/
devā
marutaḥ
pr̥śnimātaro
'
paḥ
/
mātaraḥ
ity
anudāttaḥ
/
apaḥ
ity
anta
-
udāttaḥ
ūḍ
-
idaṃ
-
pad
-
ādy
-
ap
-
pum
-
rai
-
dyubhyaḥ
(*
6
,
1
.
171
)
iti
/
tatra
anudāttayor
ekādeśa
okāro
'
nudāttaḥ
tasya
-
udātte
parabhūte
sannatara
ādeśo
bhavati
/
imaṃ
me
gaṅge
yamune
sarasvati
śutudri
/
ikāro
'
nudāttaḥ
/
śutudri
ity
etad
āmantritaṃ
pādādau
tasmān
na
nihanyate
,
anudāttaṃ
sarvam
apādādau
(*
8
,
1
.
18
)
iti
/
[#
42
]
tasya
prathamam
akṣaram
udāttaṃ
tasmin
parabhūte
pūrvasya
sarasvati
iti
ikārasya
sannatara
ādeśo
bhavati
/
māṇavaka
jaṭilakādyāpaka
kva
gamiṣyasi
/
kva
iti
svaritas
tasmin
parabhūte
ka
iti
anudattas
tasya
sannatara
ādeśo
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL