Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

udātta-svarita-parasya sannatara || PS_1,2.40 ||


_____START JKv_1,2.40:

anudātta-grahaṇam anuvartate /
udāttaḥ paro yasmāt sa udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /
udāttaparasya svaritaparasya ca anudāttasya sannatara ādeśo bhavati /
anudāttataraḥ ity arthaḥ /
devā marutaḥ pr̥śnimātaro 'paḥ /
mātaraḥ ity anudāttaḥ /
apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai-dyubhyaḥ (*6,1.171) iti /
tatra anudāttayor ekādeśa okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
ikāro 'nudāttaḥ /
śutudri ity etad āmantritaṃ pādādau tasmān na nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) iti /

[#42]

tasya prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya sannatara ādeśo bhavati /
māṇavaka jaṭilakādyāpaka kva gamiṣyasi /
kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara ādeśo bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL