Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prakr̥tyā+eka-ac || PS_6,4.163 ||


_____START JKv_6,4.163:

ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu parataḥ prakr̥tyā bhavati /
sragvinn ity etasya vinnantasya srajiṣṭhaḥ, srajīyān, srajayati /
srugvad ity etasya matvantasya sruciṣthaḥ, srucīyān, srucayati /
ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān /
prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ /
ake pratyaye parato rājanya manuṣya yuvan ity ete prakr̥tyā bhavanti /
rājanyānāṃ samūho rājanyakam /
manuṣyāṇāṃ samūho mānuṣyakam /
āpatyasya ca taddhite 'nāti (*6,4.151) iti yalopaḥ prakr̥tibhāvena na bhavati /
yūno bhāvaḥ yauvanikā /
manojñāditvād vuñ /
tasya nas taddhite (*6,4.144) iti ṭilopo na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL