Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
prakrrtya+eka-ac
Previous
-
Next
Click here to hide the links to concordance
prakr
̥
tyā+
eka
-
ac
||
PS
_
6
,
4
.
163
||
_____
START
JKv
_
6
,
4
.
163
:
ekāc
yad
bhasañjñākaṃ
tad
iṣṭhemeyassu
parataḥ
prakr̥tyā
bhavati
/
sragvinn
ity
etasya
vinnantasya
srajiṣṭhaḥ
,
srajīyān
,
srajayati
/
srugvad
ity
etasya
matvantasya
sruciṣthaḥ
,
srucīyān
,
srucayati
/
ekāc
iti
kim
?
vasumat
ity
etasya
vasiṣṭhaḥ
,
vasīyān
/
prakr̥tyā
'
ke
rājanyamanuṣyayuvānaḥ
/
ake
pratyaye
parato
rājanya
manuṣya
yuvan
ity
ete
prakr̥tyā
bhavanti
/
rājanyānāṃ
samūho
rājanyakam
/
manuṣyāṇāṃ
samūho
mānuṣyakam
/
āpatyasya
ca
taddhite
'
nāti
(*
6
,
4
.
151
)
iti
yalopaḥ
prakr̥tibhāvena
na
bhavati
/
yūno
bhāvaḥ
yauvanikā
/
manojñāditvād
vuñ
/
tasya
nas
taddhite
(*
6
,
4
.
144
)
iti
ṭilopo
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL