Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sarava-aiksvaka-maitreya-hiranmayani
Previous
-
Next
Click here to hide the links to concordance
sārava
-
aik
ṣ
vāka-
maitreya
-
h
ira
ṇ
mayāni
||
PS
_
6
,
4
.
174
||
_____
START
JKv
_
6
,
4
.
174
:
dāṇdināyana
hāstināyana
ātharvaṇika
jaihmāśineya
vāsināyani
bhrauṇahatya
dhaivatya
sārava
aikṣvāka
maitreya
hiraṇmaya
ity
etāni
nipātyante
/
daṇḍin
hastin
ity
etau
naḍādiṣu
paṭhayete
,
tayorāyane
parataḥ
prakr̥tibhāvo
nipātyate
/
keṣāṃcit
tu
hastin
iti
naḍādiṣu
na
paṭhyate
,
teṣām
ata
eva
nipātanāt
phagapi
bhavati
/
daṇḍino
'
patyaṃ
dāṇdināyanaḥ
/
hastino
'
patyaṃ
hāstināyanaḥ
/
atharvan
iti
vasantādiṣu
paṭhyate
/
atharvaṇā
prokto
grantho
'
pi
upacārāt
atharvan
iti
ucyate
,
tamadhīte
yaḥ
sa
ātharvaṇikaḥ
/
ike
prakr̥tibhāvo
nipātyate
/
jihmāśin
iti
śubhrādiṣu
paṭhyate
,
tasya
ṇye
parataḥ
prakr̥tibhāvo
nipātyate
/
jihmāśino
'
patyaṃ
jaihmāśineyaḥ
/
vāsino
'
patyam
/
jdīcāṃ
vr̥ddhādagotrāt
(*
4
,
1
.
157
)
iti
phiñ
/
tatra
prakr̥tibhāvo
nipātyate
/
vāsināyaniḥ
/
bhrūṇahan
,
dhīvan
ity
etayoḥ
ṣyañi
parataḥ
takārādeśo
nipātyate
/
bhrūṇaghnaḥ
bhāvaḥ
bhrauṇahatyam
/
dhīvnaḥ
bhāvaḥ
dhaivatyam
/
hanasto
'
ciṇṇaloḥ
(*
7
,
3
.
32
)
iti
yat
tatvaṃ
tad
dhātupratyaya
eva
iti
bhrauṇaghnaḥ
,
vārtraghnaḥ
ity
atra
na
bhavati
,
ataḥ
bhrauṇahatye
tatvaṃ
nipātyate
/
sārava
iti
sarayū
ity
etasya
aṇi
parato
yūśabdasya
va
ity
ādeśo
nipātyate
/
sarayvāṃ
bhavaṃ
sāravam
udakam
/
aikṣvāka
iti
svarasarvanāmnā
ekaśrutyā
paṭhyate
/
tato
'
yam
ādyudātto
'
ntodāttaś
ca
nipātyate
/
ikṣvākoḥ
upatyam
,
janapadaśabdāt
kṣatriyādañ
(*
4
,
1
.
166
)
iti
añ
,
tatra
ukāralopo
nipātyate
/
aikṣvākaḥ
/
ikṣvākuṣu
janapadeṣu
bhavaḥ
,
kopadhādaṇ
(*
4
,
2
.
132
)
ityaṇ
/
aikṣvākaḥ
/
maitreya
iti
/
mitrayuśabdo
gr̥ṣṭyādiṣu
paṭhyate
,
tato
ḍhañi
kr̥te
yāderiyādeśāpavādo
yuśabdalopo
nipātyate
/
mitrayorapatyam
maitreyaḥ
/
[#
772
]
atha
kimarthaṃ
mitrayuśabdo
bidādiṣv
eva
na
paṭhyate
,
tatrāñi
kr̥te
yādeḥ
iti
iyādeśenaiva
siddham
,
evaṃ
ca
yulopārthaṃ
nipātanaṃ
kartavyaṃ
na
bhavati
,
yaskādiṣu
ca
bahuṣu
lugarthaḥ
pāṭho
na
kartavyo
bhavati
,
mitrayavaḥ
ity
añaḥ
yañañoś
ca
(*
2
,
4
.
64
)
ity
eva
hi
lukaḥ
siddhatvāt
?
na
+
etad
asti
/
mitrayūṇāṃ
saṅghaḥ
ity
atra
gotracaraṇād
vuñaṃ
bādhitvā
maitreyakaḥ
saṅghaḥ
ity
atra
saṅgha
-
aṅka
-
lakṣaṇeṣv
añ
.
yañ
-
iñām
aṇ
(*
4
,
3
.
127
)
iti
aṇ
prāpnoti
/
hiraṇmayam
iti
hiraṇyasya
mayaṭi
yādilopo
nipātyate
,
hiraṇyasya
vikāraḥ
hiraṇmayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL