Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yu-vor ana-akau || PS_7,1.1 ||


_____START JKv_7,1.1:

yu vu ity etayoḥ utsr̥ṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /
yoḥ anaḥ, voḥ akaḥ /
nandyādibhyo lyuḥ - nandanaḥ /
ramaṇaḥ /
sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ /
cirantanaḥ /
ṇvultr̥cau - kārakaḥ /
hārakaḥ /
vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ /
arjunakaḥ /
anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ /
bhujimr̥ṅbhyāṃ yuktyukau - bhujyuḥ, mr̥tyuḥ iti /
evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ pāṇinīyāḥ /
iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe anityam āgamaśāsanam iti num na kriyate /
napuṃsakaliṅgatā liṅgamaśiṣyaṃ lokāśrayatvāl liṅgasya iti na bhavati /
itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ /
yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate /
atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam //
dvitve vaigamiko lopa ekatve numanityatā /
aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL