Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
yu-vor ana-akau
Previous
-
Next
Click here to hide the links to concordance
yu
-
vor
ana
-
akau
||
PS
_
7
,
1
.
1
||
_____
START
JKv
_
7
,
1
.
1
:
yu
vu
ity
etayoḥ
utsr̥ṣṭaviśeṣaṇayoḥ
anunāsikayaṇoḥ
pratyayayor
grahaṇam
,
tayoḥ
sthāne
yathāsaṅkhyam
ana
aka
ity
etāv
ādeśau
bhavataḥ
/
yoḥ
anaḥ
,
voḥ
akaḥ
/
nandyādibhyo
lyuḥ
-
nandanaḥ
/
ramaṇaḥ
/
sāyamādibhyaṣṭyuṭyulau
tuṭ
ca
-
sāyanatanaḥ
/
cirantanaḥ
/
ṇvultr̥cau
-
kārakaḥ
/
hārakaḥ
/
vāsudeva
-
arjunābhyāṃ
vun
(*
4
,
3
.
98
) -
vūsudevakaḥ
/
arjunakaḥ
/
anunāsikayaṇoḥ
iti
kim
?
ūrṇāyā
yus
(*
5
,
2
.
123
) -
ūrṇāyuḥ
/
bhujimr̥ṅbhyāṃ
yuktyukau
-
bhujyuḥ
,
mr̥tyuḥ
iti
/
evam
ādīnāṃ
hi
yaṇo
'
nunāsikatvaṃ
na
pratijñāyate
,
pratijñānunāsikyāḥ
pāṇinīyāḥ
/
iha
yuvor
iti
nirdeśād
dvandvaikavadbhāvapakṣe
anityam
āgamaśāsanam
iti
num
na
kriyate
/
napuṃsakaliṅgatā
vā
liṅgamaśiṣyaṃ
lokāśrayatvāl
liṅgasya
iti
na
bhavati
/
itaretarapakṣe
tu
chāndasatvāt
varṇalopo
draṣṭavyaḥ
/
yuvoś
ced
dvitvanirdeśo
dvitve
yaṇ
tu
prasajyate
/
atha
ced
ekavadbhāvaḥ
kathaṃ
puṃvad
bhavedayam
//
dvitve
vaigamiko
lopa
ekatve
numanityatā
/
aśiṣyatvād
dhi
liṅgasya
puṃstvaṃ
veha
samāśritam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL