Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āyan-ey-īn-īy-iya pha-ha-kha-cha-ghā pratyayāadīnām || PS_7,1.2 ||


_____START JKv_7,1.2:

āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /
pha ity etasya āyanādeśo bhavati /
naḍa-ādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /
cārāyaṇaḥ /
ḍhasya eyādeśo bhavati /
strībhyo ḍhak (*4,1.130) - sauparṇeyaḥ /
vainateyaḥ /
khasya īnādeśo bhavati kulāt khaḥ (*4,1.139) - āḍhyakulīnaḥ /
śrotriyakulīnaḥ /
chasya īyādeśo bhavati /
vr̥ddhāc chaḥ (*4,2.114) - gārgīyaḥ /
vātsīyaḥ /
gha ity etasya iyādeśo bhavati /
kṣatrād dhaḥ (*4,1.138) - kṣatriyaḥ /
pratyayagrahaṇaṃ kim ? phakkati /
ḍhaukate /
khanati /
chinatti /
ghūrṇate /
ādigrahaṇam kim ? ūrudaghnam /
jānudaghnam /
ete āyannādayaḥ pratyayopadeśakāla eva bhavanti /
kr̥teṣv eteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca (*4,4.117) iti ghacaścitkaranamarthavad bhavati /
śaṅkhaḥ, ṣaṇḍhaḥ ity evam ādīnāṃ hi uṇādayo bahulam iti bahulavacanād ādeśā na bhavanti /
r̥ter īyaṅ (*3,1.29) iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya /
ejeḥ khaś (*3,2.28), padarujaviśaspr̥śo ghañ (*3,3.16) ity evam ādiṣu tu itsañjñayā bhavitavyam /
taddhiteṣu hi khakāraghakārayor ādeśavacanam avakāśavaditi itsañjñāṃ bādhituṃ na+utsahate /
āyannīnoḥ nakārasya itsañjñāyāṃ prāptāyāṃ pratividhātavyam, nitkāryaṃ hi sambhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#774]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL