Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ayan-ey-in-iy-iyah pha-dha-kha-cha-gham pratyayaadinam
Previous
-
Next
Click here to hide the links to concordance
āyan
-
ey
-
īn
-
īy
-
iya
ḥ
pha
-
ḍ
ha-
kha
-
cha
-
ghā
ṃ
pratyayāadīnām
||
PS
_
7
,
1
.
2
||
_____
START
JKv
_
7
,
1
.
2
:
āyan
ey
īn
īy
iy
ity
ete
ādeśāḥ
bhavanti
yathāsaṅkhyaṃ
pha
ḍha
kha
cha
gha
ity
eteṣā
pratyayādīnām
/
pha
ity
etasya
āyanādeśo
bhavati
/
naḍa
-
ādibhyaḥ
phak
(*
4
,
1
.
99
) -
nāḍāyanaḥ
/
cārāyaṇaḥ
/
ḍhasya
eyādeśo
bhavati
/
strībhyo
ḍhak
(*
4
,
1
.
130
) -
sauparṇeyaḥ
/
vainateyaḥ
/
khasya
īnādeśo
bhavati
kulāt
khaḥ
(*
4
,
1
.
139
) -
āḍhyakulīnaḥ
/
śrotriyakulīnaḥ
/
chasya
īyādeśo
bhavati
/
vr̥ddhāc
chaḥ
(*
4
,
2
.
114
) -
gārgīyaḥ
/
vātsīyaḥ
/
gha
ity
etasya
iyādeśo
bhavati
/
kṣatrād
dhaḥ
(*
4
,
1
.
138
) -
kṣatriyaḥ
/
pratyayagrahaṇaṃ
kim
?
phakkati
/
ḍhaukate
/
khanati
/
chinatti
/
ghūrṇate
/
ādigrahaṇam
kim
?
ūrudaghnam
/
jānudaghnam
/
ete
āyannādayaḥ
pratyayopadeśakāla
eva
bhavanti
/
kr̥teṣv
eteṣu
pratyayādyudāttatvaṃ
bhavati
,
tathā
ca
ghacchau
ca
(*
4
,
4
.
117
)
iti
ghacaścitkaranamarthavad
bhavati
/
śaṅkhaḥ
,
ṣaṇḍhaḥ
ity
evam
ādīnāṃ
hi
uṇādayo
bahulam
iti
bahulavacanād
ādeśā
na
bhavanti
/
r̥ter
īyaṅ
(*
3
,
1
.
29
)
iti
vāvacanaṃ
jñāpakaṃ
dhātupratyayānāmādeśābhāvasya
/
ejeḥ
khaś
(*
3
,
2
.
28
),
padarujaviśaspr̥śo
ghañ
(*
3
,
3
.
16
)
ity
evam
ādiṣu
tu
itsañjñayā
bhavitavyam
/
taddhiteṣu
hi
khakāraghakārayor
ādeśavacanam
avakāśavaditi
itsañjñāṃ
bādhituṃ
na
+
utsahate
/
āyannīnoḥ
nakārasya
itsañjñāyāṃ
prāptāyāṃ
pratividhātavyam
,
nitkāryaṃ
hi
sambhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
774
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL