Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jho 'nta || PS_7,1.3 ||


_____START JKv_7,1.3:

pratyayagrahaṇam anuvartate, ādigrahaṇaṃ nivr̥ttam /
pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati /
kurvanti /
sunvanti /
cinvanti /
adya śvo vijaniṣyamāṇāḥ patibhiḥ saha śayāntai /
jr̥̄viśibhyāṃ jhac - jaranataḥ /
veśantaḥ /
pratyayasya ity eva, ujjhitā /
ujjhitum /
ujjhitabyam /
asminn apy antādeśe kr̥te pratyayādyudāttvaṃ bhavati /
tathā ca jhacaḥ citkaraṇam arthavac bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL