Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ato bhisa ais
Previous
-
Next
Click here to hide the links to concordance
ato
bhisa
ais
||
PS
_
7
,
1
.
9
||
_____
START
JKv
_
7
,
1
.
9
:
akārāntād
aṅgād
uttarasya
bhisaḥ
ais
ity
ayam
ādeśo
bhavati
/
vr̥kṣaiḥ
/
plakṣaiḥ
/
atijarasaiḥ
/
jarāmatikrāntaiḥ
iti
vigr̥hya
samāse
kr̥te
hrasvatve
ca
bhisa
aisādeśo
bhavati
/
ekadeśavikr̥tamananyavad
bhavati
iti
jaraśabdasya
jarasādeśaḥ
/
sannipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
iti
paribhāṣā
iyam
anityā
,
kaṣṭāya
kramaṇe
(*
3
,
1
.
14
)
iti
nirdeśāt
/
ataḥ
iti
kim
?
agnibhiḥ
/
vāyubhiḥ
/
taparakaraṇaṃ
kim
?
khaṭvābhiḥ
/
mālābhiḥ
/
etvam
bhisi
paratvāc
ced
ata
ais
kva
bhaviṣyati
/
kr̥te
'
py
etve
bhautapūrvyādais
tu
nityas
tathā
sati
//
ataḥ
ityadhikāro
jasaḥ
śī
iti
yāvat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL