Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ato bhisa ais || PS_7,1.9 ||


_____START JKv_7,1.9:
akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /
vr̥kṣaiḥ /
plakṣaiḥ /
atijarasaiḥ /
jarāmatikrāntaiḥ iti vigr̥hya samāse kr̥te hrasvatve ca bhisa aisādeśo bhavati /
ekadeśavikr̥tamananyavad bhavati iti jaraśabdasya jarasādeśaḥ /
sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣā iyam anityā, kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt /
ataḥ iti kim ? agnibhiḥ /
vāyubhiḥ /
taparakaraṇaṃ kim ? khaṭvābhiḥ /
mālābhiḥ /
etvam bhisi paratvāc ced ata ais kva bhaviṣyati /
kr̥te 'py etve bhautapūrvyādais tu nityas tathā sati //
ataḥ ityadhikāro jasaḥ śī iti yāvat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL