Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
na+idam-adasor akoh
Previous
-
Next
Click here to hide the links to concordance
na
+
idam
-
adasor
ako
ḥ
||
PS
_
7
,
1
.
11
||
_____
START
JKv
_
7
,
1
.
11
:
idam
adas
ity
etayoḥ
akakārayoḥ
bhisa
ais
na
bhavati
/
ebhiḥ
/
amībhiḥ
/
akoḥ
iti
kim
?
imakaiḥ
/
amukaiḥ
/
akoḥ
ity
etad
eva
pratiṣedhavacanaṃ
jñāpakam
tanmadhyapatitastadgrahanena
gr̥hyate
iti
/
idamadasoḥ
kāt
iti
noktam
,
viparīto
'
pi
niyamaḥ
sambhāvyeta
idamadasor
eva
kāt
iti
/
tataś
ca
+
iha
na
syāt
,
sarvakaiḥ
,
viśvakaiḥ
/
iha
ca
syād
eva
,
ebhiḥ
,
amībhiḥ
/
pratiṣedhakaraṇaṃ
viparītaniyamanivr̥ttyartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL