Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
astabhya aus
Previous
-
Next
Click here to hide the links to concordance
a
ṣṭ
ābhya
auś
||
PS
_
7
,
1
.
21
||
_____
START
JKv
_
7
,
1
.
21
:
aśṭābhyaḥ
iti
kr̥tākāro
'
ṣṭanśabdo
gr̥hyate
/
tasmād
uttarayoḥ
jaśśasoḥ
auś
ity
ādeśo
bhavati
/
aṣṭau
tiṣṭhanti
/
aṣṭau
paśya
/
kr̥tākārasya
grahaṇaṃ
kim
?
aṣṭa
tiṣṭhanti
/
aṣṭa
paśya
/
etad
eva
kr̥tātvasya
grahaṇaṃ
jñāpakam
aṣṭana
ā
vibhaktau
(*
7
,
2
.
84
)
ity
ātvavikalpasya
/
ṣaḍbhyo
luk
(*
7
,
1
.
22
)
ity
asya
ayam
apavādaḥ
,
nāprāpte
tasminn
idam
ārabhyate
/
yas
tu
supo
dhātuprātipadikayoḥ
(*
2
,
4
.
71
)
iti
,
tasmin
prāpte
ca
aprāpte
ca
iti
sa
na
bādhyate
,
aṣṭaputraḥ
,
aṣṭabhāryaḥ
iti
/
tadantagrahaṇam
atra
+
iṣyate
/
paramāṣṭau
/
uttaramāṣṭau
/
priyāṣṭanaḥ
ity
atrātvasya
abhāvād
auśtvaṃ
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL