Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na+itarāc chandasi || PS_7,1.26 ||


_____START JKv_7,1.26:

itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo na bhavati /
mr̥tamitaramāṇḍamavāpadyata /
vārtraghnam itaram /
chandasi iti kim ? itarat kāṣṭham /
itarat kuḍyam /
ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi iti vaktavyam ? netarācchandasi iti vacanaṃ yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /
ekataram tiṣṭhati, ekataraṃ paśya iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#779]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL