Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
bhyaso bhyam
Previous
-
Next
Click here to hide the links to concordance
bhyaso
bhyam
||
PS
_
7
,
1
.
30
||
_____
START
JKv
_
7
,
1
.
30
:
yuṣmadasmadbhyām
uttarasya
bhyasaḥ
bhyam
ity
ayam
ādeśo
bhavati
/
yuṣmabhyaṃ
dīyate
/
asmabhyaṃ
dīyate
/
bhyamādeśe
kr̥te
śeṣelope
ca
bahuvacane
jhalyet
(*
7
,
3
.
103
)
iti
etvaṃ
prāpnoti
,
tat
aṅgavr̥tte
punarvr̥ttāvavidhirniṣṭhitasya
iti
na
bhavati
/
kecit
punarabhyamādeśametvanivr̥ttyarthaṃ
kurvanti
/
yeṣāṃ
tu
śeṣelopaḥ
ṭilopaḥ
,
teṣām
abhyamādeśa
eva
/
udāttanivr̥ttisvaraścāder
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL