Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
sama akam
Previous
-
Next
Click here to hide the links to concordance
sāma
ākam
||
PS
_
7
,
1
.
33
||
_____
START
JKv
_
7
,
1
.
33
:
sāma
iti
ṣaṣthībahuvacanam
āgatasuṭkaṃ
gr̥hyate
/
tasya
yuṣmadasmadbhyām
uttarasya
ākam
ity
ayam
ādeśo
bhavati
/
yuṣmākam
/
asmākam
/
atha
kimartham
āgatasuṭko
gr̥hyate
,
na
ghādeśavidhānakāle
suḍ
vidyate
?
tasya
+
eva
tu
bhāvinaḥ
suṭo
nivr̥ttyartham
/
ādeśe
kr̥te
hi
śeṣelope
yuṣmadasmador
akārāntatvāt
suṭ
prāptnoti
,
sa
sthānyantarbhūtatvāt
nivartate
/
dīrghoccāraṇaṃ
savarṇadirghārtham
/
akami
tu
sati
hrasvakaraṇe
tadvidhānasāmarthyād
eva
savarṇadīrghatvaṃ
na
prāpnoti
?
tatsāmarthyam
etvaṃ
prati
bhaviṣyati
iti
akārakaraṇametvanivr̥ttyartham
iti
/
ato
guṇe
pararūpatvaṃ
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL