Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
tu-hyos tatan asisy anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
tu
-
hyos
tāta
ṅ
āśi
ṣ
y
anyatarasyām
||
PS
_
7
,
1
.
35
||
_____
START
JKv
_
7
,
1
.
35
:
tu
hi
ity
etayoḥ
āśiṣi
viṣaye
tātaṅ
ādeśo
bhavaty
anyatarasyām
/
jīvatād
bhavān
/
jīvatāt
tvam
/
jīvatu
bhavān
/
jīva
tvam
/
ṅitkaraṇam
guṇavr̥ddhipratiṣedhārtham
iti
sarvādeśastātaṅ
bhavati
/
ṅittvāc
cāsya
sthānivadbhāvāt
yat
pittvaṃ
prāpnoti
tannivartate
/
ṅicca
pit
na
bhavati
/
tena
bruva
īṭ
(*
7
,
3
.
93
)
iti
brūtād
bhavān
iti
īṭ
na
bhavati
/
āśiṣi
iti
kim
?
grāmaṃ
gacchatu
bhavān
/
gaccha
tvam
/
tātaṅi
ṅitvaṃ
saṅkramakr̥t
syādantyavidhiś
cet
tacca
tathā
na
/
heradhikāre
heradhikāro
lopavidhau
tu
jñāpakam
āha
//
tātaṅo
ṅittvasāmarthyān
na
ayam
antyavidhiḥ
smr̥taḥ
/
na
tadvadanaṅādīnāṃ
tena
te
'
ntyavikārajāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL