Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
samase 'nañ-purve ktvo lyap
Previous
-
Next
Click here to hide the links to concordance
samāse
'
nañ
-
pūrve
ktvo
lyap
||
PS
_
7
,
1
.
37
||
_____
START
JKv
_
7
,
1
.
37
:
samāse
'
nañpūrve
ktvā
ity
etasya
lyap
ity
ayam
ādeśo
bhavati
/
prakr̥tya
/
prahr̥tya
/
pārśvataḥkr̥tya
/
nānākr̥tya
/
dvidhākr̥tya
/
samāse
iti
kim
?
kr̥tvā
/
hr̥tvā
/
anañpūrve
iti
kim
?
akr̥tvā
/
ahr̥tvā
/
paramakr̥tvā
/
uttamakr̥tvā
/
anañ
iti
nañā
anyadanañ
nañsadr̥śam
avyayaṃ
parigr̥hyate
/
tena
nañ
anavyayaṃ
canañ
na
bhavati
/
snātvākālakādiṣu
mayūravyaṃsakādiṣu
nipātanāl
lyabādeśo
na
bhavati
/
athavā
samāse
iti
nirdhāraṇe
saptamī
/
tena
ktvāntaḥ
samāsa
eva
parigr̥hyate
/
sa
ca
yena
vidhis
tadantasya
ity
anena
tadantavidhinā
,
na
tu
kr̥dgrahaṇe
gatikārakapūrvasya
api
iti
/
tathā
ca
anañpūrve
ity
ucyate
/
gatikārakapūrvasy
eva
tu
grahaṇe
sati
nañpūrvasya
prasaṅga
eva
na
asti
,
nañ
na
gatir
na
kārakam
iti
/
pradhāya
,
prasthāya
ity
ādiṣu
hiprabhr̥tīn
antaraṅgan
api
vidhīn
bahiraṅgo
lyab
bādhate
eva
iti
jñāpitam
etat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL