Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||


_____START JKv_7,1.37:

samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati /
prakr̥tya /
prahr̥tya /
pārśvataḥkr̥tya /
nānākr̥tya /
dvidhākr̥tya /
samāse iti kim ? kr̥tvā /
hr̥tvā /
anañpūrve iti kim ? akr̥tvā /
ahr̥tvā /
paramakr̥tvā /
uttamakr̥tvā /
anañ iti nañā anyadanañ nañsadr̥śam avyayaṃ parigr̥hyate /
tena nañ anavyayaṃ canañ na bhavati /
snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl lyabādeśo na bhavati /
athavā samāse iti nirdhāraṇe saptamī /
tena ktvāntaḥ samāsa eva parigr̥hyate /
sa ca yena vidhis tadantasya ity anena tadantavidhinā, na tu kr̥dgrahaṇe gatikārakapūrvasya api iti /
tathā ca anañpūrve ity ucyate /
gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam iti /
pradhāya, prasthāya ity ādiṣu hiprabhr̥tīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate eva iti jñāpitam etat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL