Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

supā su-luk-pūrvasavarna-ā-āc-che--ā--yāj-āla || PS_7,1.39 ||


_____START JKv_7,1.39:

chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /
su - anr̥kṣarā r̥javaḥ santu panthāḥ /
panthānaḥ iti prāpte /
supāṃ supo bhavanti iti vaktavyam /
dhuri dakṣiṇāyāḥ /
dakṣiṇāyām iti prāpte /
tiṅāṃ tiṅo bhavandi iti vaktavyam /
caṣālaṃ ye aśvayūpāya takṣati /
takṣanti iti prāpte /
luk - ārdre carman /
rohite carman /
carmaṇi iti prāpte /
havirdhāne yat sanvanti tatsāmidhenīranvāha /
yasmin sunvanti tasmin sāmidhenīḥ iti prāpte /

[#782]

pūrvasavarṇaḥ - dhītī /
matī /
suṣṭutī /
dhītyā, matyā, suṣṭutyā iti prāpte /
ā - dvā yantārā /
dvau yantārau iti prāpte /
āt - na tād brāhmaṇād nindāmi /
tān brāhmaṇān iti prāpte /
śe - na yuṣme vājabandhavaḥ /
asme indrābr̥haspatī /
yūyaṃ vayam iti prāpte /
yuyādeśo vayādeśaś ca chandasatvān na bhavati /
- uruyā /
dhr̥ṣṇuyā /
uruṇā, dhr̥ṣṇunā iti prāpte /
ḍā - nābhā pr̥thivyām /
nābhau pr̥thivyām iti prāpte /
ḍyā - anuṣṭuyoccyāvayatāt /
anuṣṭubhā iti prāpte /
yāc - sādhuyā /
sādhu iti sorluki prāpte /
āl - vasantā yajeta /
vasante iti prāpte /
iyāḍiyājīkārāṇām upasaṅkhyānam /
iyā - urviyā pari khyan /
dārviyā parijman /
uruṇā, dāruṇā iti prāpte /
ḍiyāc sukṣetriyā sugātuyā /
sukṣetriṇā, sugātriṇā iti prāpte /
īkāraḥ - dr̥tiṃ na śuṣkaṃ sarasī śayānam /
sarasi śayānam iti prāpte /
āṅayājayārāṃ ca+upasaṅkhyānam /
āṅ - pra bāhavā /
pravahunā iti prāpte /
ayāc - svapnayā sacase janam /
svapnena iti prāpte /
ayār - sa naḥ sindhumiva nāvayā /
nāvā iti prāpte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL