Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
supam su-luk-purvasavarna-a-ac-che-ya-da-dya-yaj-alah
Previous
-
Next
Click here to hide the links to concordance
supā
ṃ
su
-
luk
-
pūrvasavarna
-
ā
-
āc
-
che
-
yā
-
ḍ
ā-
ḍ
yā-
yāj
-
āla
ḥ
||
PS
_
7
,
1
.
39
||
_____
START
JKv
_
7
,
1
.
39
:
chandasi
viṣaye
supāṃ
sthāne
su
luk
pūrvasavarṇa
ā
āt
śe
yā
ḍā
ḍyā
yāc
āl
ity
ete
ādeśāḥ
bhavanti
/
su
-
anr̥kṣarā
r̥javaḥ
santu
panthāḥ
/
panthānaḥ
iti
prāpte
/
supāṃ
supo
bhavanti
iti
vaktavyam
/
dhuri
dakṣiṇāyāḥ
/
dakṣiṇāyām
iti
prāpte
/
tiṅāṃ
tiṅo
bhavandi
iti
vaktavyam
/
caṣālaṃ
ye
aśvayūpāya
takṣati
/
takṣanti
iti
prāpte
/
luk
-
ārdre
carman
/
rohite
carman
/
carmaṇi
iti
prāpte
/
havirdhāne
yat
sanvanti
tatsāmidhenīranvāha
/
yasmin
sunvanti
tasmin
sāmidhenīḥ
iti
prāpte
/
[#
782
]
pūrvasavarṇaḥ
-
dhītī
/
matī
/
suṣṭutī
/
dhītyā
,
matyā
,
suṣṭutyā
iti
prāpte
/
ā
-
dvā
yantārā
/
dvau
yantārau
iti
prāpte
/
āt
-
na
tād
brāhmaṇād
nindāmi
/
tān
brāhmaṇān
iti
prāpte
/
śe
-
na
yuṣme
vājabandhavaḥ
/
asme
indrābr̥haspatī
/
yūyaṃ
vayam
iti
prāpte
/
yuyādeśo
vayādeśaś
ca
chandasatvān
na
bhavati
/
yā
-
uruyā
/
dhr̥ṣṇuyā
/
uruṇā
,
dhr̥ṣṇunā
iti
prāpte
/
ḍā
-
nābhā
pr̥thivyām
/
nābhau
pr̥thivyām
iti
prāpte
/
ḍyā
-
anuṣṭuyoccyāvayatāt
/
anuṣṭubhā
iti
prāpte
/
yāc
-
sādhuyā
/
sādhu
iti
sorluki
prāpte
/
āl
-
vasantā
yajeta
/
vasante
iti
prāpte
/
iyāḍiyājīkārāṇām
upasaṅkhyānam
/
iyā
-
urviyā
pari
khyan
/
dārviyā
parijman
/
uruṇā
,
dāruṇā
iti
prāpte
/
ḍiyāc
sukṣetriyā
sugātuyā
/
sukṣetriṇā
,
sugātriṇā
iti
prāpte
/
īkāraḥ
-
dr̥tiṃ
na
śuṣkaṃ
sarasī
śayānam
/
sarasi
śayānam
iti
prāpte
/
āṅayājayārāṃ
ca
+
upasaṅkhyānam
/
āṅ
-
pra
bāhavā
/
pravahunā
iti
prāpte
/
ayāc
-
svapnayā
sacase
janam
/
svapnena
iti
prāpte
/
ayār
-
sa
naḥ
sindhumiva
nāvayā
/
nāvā
iti
prāpte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL