Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aśva-kīra-vr̥ṣa-lavaānām ātmaprītau kyaci || PS_7,1.51 ||


_____START JKv_7,1.51:

chandasi ity ataḥprabhr̥ti nivr̥ttam /
aśva kṣīra vr̥ṣa lavaṇa ity eteṣām aṅgānām ātmaprītiviṣaye kyaci parato 'sugāgamo bhavati /
aśvasyati vaḍavā /
kṣīrasyati māṇavakaḥ /
vr̥ṣasyati gauḥ lavaṇasyatyuṣṭraḥ /
ātmaprītau iti kim ? aśvīyati /
kṣīriyati /
vr̥ṣīyati /
lavaṇīyati /

[#785]

aśvavr̥ṣayormaithunecchāyām iti vaktavyam /
kṣīralavaṇayor lālasāyām iti vaktavyam /
tr̥ṣṇātireko lālasā /
anyatrātmaprītāvapi na bhavati /
apara āha - sarvaprātipadikebhyo lālasāyāmasugvaktavyaḥ /
dadhyasyati, madhvasyati ity evam ādyartham /
apara āha - sugvaktavyaḥ /
dadhisyati, madhusyati ity evam ādyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL