Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
idato num dhatoh
Previous
-
Next
Click here to hide the links to concordance
idato
num
dhāto
ḥ
||
PS
_
7
,
1
.
58
||
_____
START
JKv
_
7
,
1
.
58
:
idito
dhātor
numāgamo
bhavati
/
kuḍi
-
kuṇḍitā
/
kuṇḍitum
/
kuṇḍitavyam
/
kuṇḍā
/
huḍi
-
huṇḍitā
/
huṇḍitum
/
huṇditavyam
/
huṇḍā
/
iditaḥ
iti
kim
?
pacati
/
paṭhati
/
ayaṃ
dhātūpadeśāvasthāyām
eva
nugāmamo
bhavati
kuṇḍā
,
guṇḍā
iti
,
guroś
ca
halaḥ
(*
3
,
3
.
103
)
ity
akārapratyayo
yathā
syāt
/
tathā
hi
dhinvikr̥ṇvyora
ca
(*
3
,
1
.
80
)
iti
pratyayavidhāv
eva
numanuṣaktayor
grahaṇam
/
dhātugrahaṇam
ca
+
iha
kriyate
dhātūpadeśakāla
eva
numāgamo
yathā
syāt
ity
evam
artham
/
tāsisicoriditkāryaṃ
na
asti
ity
uccāraṇārtho
niranunāsika
ikāraḥ
paṭhyate
/
amaṃsta
ity
evam
ādau
hi
hanaḥ
sic
(*
1
,
2
.
24
)
iti
kitvavidhānasāmarthyāt
nakāralopo
na
bhavati
/
mantā
ity
atra
api
asiddhavad
-
atra
-
ā
bhāt
(*
6
,
4
.
22
)
iti
ṭilopasya
asiddhatvān
nalopo
na
bhavati
/
iha
kasmān
na
bhavati
,
bhettā
,
dhettā
iti
?
iritāṃ
samudāyasyetsañjñā
iti
iditvaṃ
na
asti
/
avayavaśo
'
pi
itsañjñāyāṃ
satyāṃ
goḥ
pādānte
(*
7
,
1
.
57
)
ito
'
ntagrahaṇam
anuvartayitavyam
,
tenāntedito
dhātavo
gr̥hyante
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL