Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

idato num dhāto || PS_7,1.58 ||


_____START JKv_7,1.58:

idito dhātor numāgamo bhavati /
kuḍi - kuṇḍitā /
kuṇḍitum /
kuṇḍitavyam /
kuṇḍā /
huḍi - huṇḍitā /
huṇḍitum /
huṇditavyam /
huṇḍā /
iditaḥ iti kim ? pacati /
paṭhati /
ayaṃ dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo yathā syāt /
tathā hi dhinvikr̥ṇvyora ca (*3,1.80) iti pratyayavidhāv eva numanuṣaktayor grahaṇam /
dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /
tāsisicoriditkāryaṃ na asti ity uccāraṇārtho niranunāsika ikāraḥ paṭhyate /
amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt nakāralopo na bhavati /
mantā ity atra api asiddhavad-atra-ā bhāt (*6,4.22) iti ṭilopasya asiddhatvān nalopo na bhavati /
iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā iti iditvaṃ na asti /
avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, tenāntedito dhātavo gr̥hyante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL