Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
netyaliti radheh
Previous
-
Next
Click here to hide the links to concordance
ne
ṭ
yali
ṭ
i
radhe
ḥ
||
PS
_
7
,
1
.
62
||
_____
START
JKv
_
7
,
1
.
62
:
iḍādau
aliṭi
pratyaye
pare
radher
numāgamo
na
bhavati
/
radhitā
/
radhitum
/
radhitavyam
/
iṭi
iti
kim
?
randhanam
/
randhakaḥ
/
aliṭi
iti
kim
?
rarandhiva
/
rarandhima
/
numi
kr̥te
saṃyogāntatvāt
asaṃyogalliṭ
kit
(*
1
,
2
.
5
)
iti
kittvaṃ
na
asti
iti
nalopo
na
bhavati
/
atha
kvasau
kathaṃ
bhavitavyam
?
redhivān
iti
/
katham
?
etvabhyāsalopayoḥ
kr̥tayoḥ
iḍāgamaḥ
kriyate
,
tato
numāgamaḥ
,
tasya
aupadeśikakittvaśrayo
lopaḥ
/
atha
iṭi
liṭi
ity
evaṃ
niyamaḥ
kasmān
na
kriyate
,
liṭy
eva
iṭi
na
anyatra
iti
?
viparītam
apy
avadhāraṇaṃ
sambhāvyeta
,
iṭy
eva
liṭi
na
anyatra
iti
/
tathā
hi
sati
rarandha
ity
atra
na
syāt
,
radhitā
ity
atra
ca
syād
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL