Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

neyalii radhe || PS_7,1.62 ||


_____START JKv_7,1.62:

iḍādau aliṭi pratyaye pare radher numāgamo na bhavati /
radhitā /
radhitum /
radhitavyam /
iṭi iti kim ? randhanam /
randhakaḥ /
aliṭi iti kim ? rarandhiva /
rarandhima /
numi kr̥te saṃyogāntatvāt asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /
atha kvasau kathaṃ bhavitavyam ? redhivān iti /
katham ? etvabhyāsalopayoḥ kr̥tayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo lopaḥ /
atha iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, iṭy eva liṭi na anyatra iti /
tathā hi sati rarandha ity atra na syāt, radhitā ity atra ca syād eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL