Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
na su-durbhyam kevalabhyam
Previous
-
Next
Click here to hide the links to concordance
na
su
-
durbhyā
ṃ
kevalābhyām
||
PS
_
7
,
1
.
68
||
_____
START
JKv
_
7
,
1
.
68
:
su
dur
ity
etābhyāṃ
kevalābhyām
anyopasargarahitābhyām
upasr̥ṣṭasya
labheḥ
khalghañoḥ
parataḥ
numāgamo
na
bhavati
/
sulabham
/
durlabham
/
ghañi
-
sulābhaḥ
/
durlābhaḥ
/
kevalābhyām
iti
kim
?
supralambhaḥ
/
duṣpralambhaḥ
/
sudurbhām
iti
tr̥tīyāṃ
matvā
kevalagrahaṇaṃ
kriyate
/
pañcamyāṃ
hi
vyavahitatvād
eva
aprasaṅgaḥ
/
atisulabham
ity
atra
karmapravacanīyatvād
eteḥ
kevala
eva
suśabda
upasargaḥ
iti
bhavati
pratiṣedhaḥ
/
yadā
tu
atiśabdo
na
karmapravacanīyaḥ
,
tadā
num
bhavati
eva
atisulambhaḥ
iti
/
pañcamīnirdeśapakṣe
'
py
evam
arthaṃ
kevalagrahaṇam
kartavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
789
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL