Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iko 'ci vibhaktau || PS_7,1.73 ||


_____START JKv_7,1.73:

igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati /
trapuṇī /
jatunī /
tumburuṇī /
trapuṇe /
jatune /
tumburuṇe /
ikaḥ iti kim ? kuṇḍe /
pīṭhe /
aci iti kim ? uttarārtham /
yady evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, he trapo ity atra num bhūt, iti, na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt /
nanu ca na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /
tathā ca sambuddhiguṇaḥ kriyate /
vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /
iko 'ci vyañjane bhūdastu lopaḥ svaraḥ katham /
svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /
rāyātvaṃ tisr̥bhāvaś ca vyavadhānānnumā api /
nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL