Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
iko 'ci vibhaktau
Previous
-
Next
Click here to hide the links to concordance
iko
'
ci
vibhaktau
||
PS
_
7
,
1
.
73
||
_____
START
JKv
_
7
,
1
.
73
:
igantasya
napuṃsakasya
aṅgasya
ajādau
vibhaktau
numāgamo
bhavati
/
trapuṇī
/
jatunī
/
tumburuṇī
/
trapuṇe
/
jatune
/
tumburuṇe
/
ikaḥ
iti
kim
?
kuṇḍe
/
pīṭhe
/
aci
iti
kim
?
uttarārtham
/
yady
evam
,
tatra
+
eva
kartavyam
?
iha
tu
karaṇasya
etat
prayojanam
,
he
trapo
ity
atra
num
mā
bhūt
,
iti
,
na
ṅisambuddhyoḥ
(*
8
,
2
.
8
)
iti
nalopapratiṣedhaḥ
syāt
/
nanu
ca
na
lumatāṅgasya
(*
1
,
1
.
63
)
iti
pratyayalakṣaṇe
pratiṣiddhe
vibhaktir
eva
na
asti
?
etad
eva
ajgrahaṇaṃ
jñāpakaṃ
pratyayalakṣaṇapratiṣedho
'
tra
na
bhavati
iti
/
tathā
ca
sambuddhiguṇaḥ
kriyate
/
vibhaktau
iti
kiṃ
?
taumburavaṃ
cūrṇam
/
iko
'
ci
vyañjane
mā
bhūdastu
lopaḥ
svaraḥ
katham
/
svaro
vai
śrūyamāṇe
'
pi
lupte
kiṃ
na
bhaviṣyati
/
rāyātvaṃ
tisr̥bhāvaś
ca
vyavadhānānnumā
api
/
nuḍ
vācya
uttarārthaṃ
tu
iha
kiñcit
trapo
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL