Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tr̥tīyādiu bhāitapuska puvad gālavasya || PS_7,1.74 ||


_____START JKv_7,1.74:

tr̥tīyādiṣu vibhaktiṣv ajādiṣu bhāṣitapuṃskam igantaṃ napuṃsakaṃ gālavasyācāryasya matena puṃvad bhavati /
yathā puṃsi hrasvanumau na bhavataḥ, tadvad atra api na bhavataḥ ity arthaḥ /
grāmaṇīḥ brāhmaṇaḥ /
grāmaṇi brāhmaṇakulam /
grāmaṇyā /
brāhmaṇakulena, grāmaṇinā brāhmaṇakulena /
grāmaṇye brāhmaṇakulāya, grāmaṇine brāhmaṇakulāya /
grāmaṇyo brāhmaṇakulāt, grāmaṇino brāhmaṇakulāt /
grāmaṇyo brāhmaṇakulasya, grāmaṇino brāhmaṇakulasya /
grāmaṇyor brāhmaṇakulayoḥ, grāmaṇinor brāhmaṇakulayoḥ /
grāmaṇyāṃ brāhmaṇakulānām, numacira iti pūrvavipratiṣedhena nuṭ, grāmaṇīnāṃ brāhmaṇakulānām /
grāmaṇyāṃ brāhmaṇakule, grāmaṇini brāhmaṇakule /
śucirbrāhmaṇaḥ /
śuci brāhmaṇakulam /
śucaye brāhmaṇakulāya, śucine brāhmaṇakulāya /
śucer brāhmaṇakulāt, śucino brāhmaṇakulāt /
śucer brāhmaṇakulasya, śucino brāhmaṇakulasya /
śucyor brāhmaṇakulayoḥ, śucinor brāhmaṇakulayoḥ /
śucau brāhmaṇakule, śucini brāhmaṇakule /
tr̥tīyādiṣu iti kim ? grāmaṇinī brāhmaṇakule /
śucinī brāhmaṇakule /
bhāṣitapuṃskam iti kim ? trapuṇe /
jatune /
iha kasmān na bhavati, pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau yad bhāṣītpuṃskaṃ tulye pravr̥ttinimatte tasya puṃvadbhāvaḥ /
iha tu vr̥kṣākr̥tiḥ pravr̥ttinimittaṃ puṃsi śabdasya, phalākr̥tirnapuṃsake /
tad etad evaṃ kathaṃ bhavati bhāsitapuṃskam iti ? bhāṣitaḥ pumān yasminn arthe pravr̥ttinimitte sa bhāsitapuṃskaśabdena ucyate, uadyogād abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /
tasya pratipādakaṃ yac chabdarūpaṃ tad api bhāṣitapuṃskam iti ? ikaḥ ity eva, kīlālapā brāhmaṇaḥ /
kīlālapaṃ bāhmaṇakulam /
kīlālapena brāhmaṇakulena /
aci ity eva, grāmaṇibhyāṃ brāhmaṇakulābhyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#791]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL