Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
trrtiyadisu bhasitapumskam pumvad galavasya
Previous
-
Next
Click here to hide the links to concordance
tr
̥
tīyādi
ṣ
u
bhā
ṣ
itapu
ṃ
ska
ṃ
pu
ṃ
vad
gālavasya
||
PS
_
7
,
1
.
74
||
_____
START
JKv
_
7
,
1
.
74
:
tr̥tīyādiṣu
vibhaktiṣv
ajādiṣu
bhāṣitapuṃskam
igantaṃ
napuṃsakaṃ
gālavasyācāryasya
matena
puṃvad
bhavati
/
yathā
puṃsi
hrasvanumau
na
bhavataḥ
,
tadvad
atra
api
na
bhavataḥ
ity
arthaḥ
/
grāmaṇīḥ
brāhmaṇaḥ
/
grāmaṇi
brāhmaṇakulam
/
grāmaṇyā
/
brāhmaṇakulena
,
grāmaṇinā
brāhmaṇakulena
/
grāmaṇye
brāhmaṇakulāya
,
grāmaṇine
brāhmaṇakulāya
/
grāmaṇyo
brāhmaṇakulāt
,
grāmaṇino
brāhmaṇakulāt
/
grāmaṇyo
brāhmaṇakulasya
,
grāmaṇino
brāhmaṇakulasya
/
grāmaṇyor
brāhmaṇakulayoḥ
,
grāmaṇinor
brāhmaṇakulayoḥ
/
grāmaṇyāṃ
brāhmaṇakulānām
,
numacira
iti
pūrvavipratiṣedhena
nuṭ
,
grāmaṇīnāṃ
brāhmaṇakulānām
/
grāmaṇyāṃ
brāhmaṇakule
,
grāmaṇini
brāhmaṇakule
/
śucirbrāhmaṇaḥ
/
śuci
brāhmaṇakulam
/
śucaye
brāhmaṇakulāya
,
śucine
brāhmaṇakulāya
/
śucer
brāhmaṇakulāt
,
śucino
brāhmaṇakulāt
/
śucer
brāhmaṇakulasya
,
śucino
brāhmaṇakulasya
/
śucyor
brāhmaṇakulayoḥ
,
śucinor
brāhmaṇakulayoḥ
/
śucau
brāhmaṇakule
,
śucini
brāhmaṇakule
/
tr̥tīyādiṣu
iti
kim
?
grāmaṇinī
brāhmaṇakule
/
śucinī
brāhmaṇakule
/
bhāṣitapuṃskam
iti
kim
?
trapuṇe
/
jatune
/
iha
kasmān
na
bhavati
,
pīlurvr̥kṣaḥ
,
pīlu
phalam
,
pīlune
phalāya
iti
?
samānāyāmākr̥tau
yad
bhāṣītpuṃskaṃ
tulye
pravr̥ttinimatte
tasya
puṃvadbhāvaḥ
/
iha
tu
vr̥kṣākr̥tiḥ
pravr̥ttinimittaṃ
puṃsi
śabdasya
,
phalākr̥tirnapuṃsake
/
tad
etad
evaṃ
kathaṃ
bhavati
bhāsitapuṃskam
iti
?
bhāṣitaḥ
pumān
yasminn
arthe
pravr̥ttinimitte
sa
bhāsitapuṃskaśabdena
ucyate
,
uadyogād
abhidheyam
api
yad
napuṃsakaṃ
tad
api
bhāṣitapuṃsakam
/
tasya
pratipādakaṃ
yac
chabdarūpaṃ
tad
api
bhāṣitapuṃskam
iti
?
ikaḥ
ity
eva
,
kīlālapā
brāhmaṇaḥ
/
kīlālapaṃ
bāhmaṇakulam
/
kīlālapena
brāhmaṇakulena
/
aci
ity
eva
,
grāmaṇibhyāṃ
brāhmaṇakulābhyām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
791
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL