Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
asthi-dadhi-sakthy-aksnam anan udattah
Previous
-
Next
Click here to hide the links to concordance
asthi
-
dadhi
-
sakthy
-
ak
ṣṇ
ām
ana
ṅ
udātta
ḥ
||
PS
_
7
,
1
.
75
||
_____
START
JKv
_
7
,
1
.
75
:
asthi
dadhi
sakthi
akṣi
ity
eteṣā
napuṃsakānāṃ
tr̥tīyādiṣu
ajādiṣu
vibhaktiṣu
parato
'
naṅ
ity
ayam
ādeśo
bhavati
,
sa
ca
+
udātto
bhavati
/
asthnā
/
asthne
/
dadhnā
/
dadhne
/
sakthnā
/
sakthne
/
akṣṇā
/
akṣṇe
/
asthyādaya
ādyudāttāḥ
,
teṣām
anaṅādeśaḥ
sthānivadbhāvād
anudāttaḥ
syāt
iti
udāttavacanam
/
tatra
bhasañjñāyām
allope
kr̥te
udāttanivr̥ttisvareṇa
vibhaktir
udāttā
bhavati
/
etair
asthyādibhir
napuṃsakair
anapuṃsakasya
api
aṅgasya
tadantagrahaṇam
iṣyate
/
priyāsthnā
brāhmaṇena
/
priyadadhnā
/
tr̥tīyādiṣu
iti
kim
?
asthinī
/
dadhinī
/
aci
ity
eva
,
asthibhyām
/
dadhibhyām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL