Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ac chi-nadyor num
Previous
-
Next
Click here to hide the links to concordance
āc
chī
-
nadyor
num
||
PS
_
7
,
1
.
80
||
_____
START
JKv
_
7
,
1
.
80
:
avarṇāntād
aṅgād
uttarasya
śatuḥ
vā
numāgamo
bhavati
śīnadyoḥ
parataḥ
/
tudatī
kule
,
tuadantī
kule
/
tudatī
brāhmaṇī
,
tudantī
brāhmaṇī
/
yātī
kule
,
yāntī
kule
/
yātī
brāhmaṇī
,
yāntī
brāhmaṇī
/
kariṣyatī
kule
,
kariṣyantī
kule
/
kariṣyatī
brāhmaṇī
,
kariṣyantī
brāhnaṇī
/
atra
antaraṅgatvād
ekādeśe
kr̥te
vyapavargābhāvāt
avarṇāntā
daṅgād
uttarasya
śatuḥ
iti
na
yujyate
vaktum
,
ubhayata
āśraye
nāntadivat
ity
antādivadbhāvo
'
pi
nāsti
,
bhūtapūrvagatyāśrayaṇe
vā
adatī
,
ghnatī
ity
evam
ādiṣu
atiprasaṅgaḥ
iti
?
atra
samādhiṃ
kecid
āhuḥ
/
śaturavayave
śatr̥śabdo
vartate
avarṇāntād
aṅgād
uttaro
yaḥ
śatravayavaḥ
iti
/
apare
punar
āhuḥ
/
āt
ity
anena
śīnadyāveva
viśeṣyete
/
avarṇāntād
aṅgād
uttare
ye
śīnadyau
tayoḥ
parataḥ
śatrantasya
num
bhavati
iti
/
tatra
yena
nāvyavadhānaṃ
tena
vyavahite
'
pi
vacanaprāmāṇyāt
iti
takāreṇa
eva
vyavadhānam
āśrayiṣyate
/
āt
iti
kim
?
kurvatī
/
sunvatī
/
śīnadyoḥ
iti
kim
?
tudatām
/
nudatām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL