Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
goto nit
Previous
-
Next
Click here to hide the links to concordance
goto
ṇ
it
||
PS
_
7
,
1
.
90
||
_____
START
JKv
_
7
,
1
.
90
:
gośadāt
paraṃ
sarvanāmasthānaṃ
ṇit
bhavati
/
ṇitkāryaṃ
tatra
bhavati
ity
arthaḥ
/
gauḥ
,
gāvau
,
gāvaḥ
/
taparakaraṇaṃ
kim
?
citraguḥ
/
śabalaguḥ
/
kathaṃ
he
citrago
,
he
śabalagava
iti
?
aṅgavr̥tte
punarvr̥ttāvavidhirniṣṭhitasya
iti
sambuddhijasorgune
kr̥te
ṇittvaṃ
na
bhavati
/
atha
vā
gotaḥ
iti
sambadhalakṣaṇā
ṣaṣṭhī
,
gotaḥ
sambandhi
yat
sarvanāmasthānam
iti
/
yac
ca
tadarthasyaikatvādiṣu
sarvanāmasthānaṃ
tad
goḥ
sarvanāmasthānam
ity
ucyate
/
citraguśabdāt
tu
sarvanāmasthānaṃ
tadanyapadārthasaikatvādināha
/
taparakaraṇaṃ
tu
nirdeśartham
eva
/
kecit
oto
ṇit
iti
paṭhanti
,
dyośabdād
api
yat
sarvanāmasthānaṃ
vidyate
tadartham
/
dyauḥ
,
dyāvau
,
dyāvaḥ
/
gotaḥ
ity
etad
eva
taparakaraṇanirdeśāt
okārāntopalakṣaṇaṃ
draṣṭavyam
/
varṇanirdeśeṣu
hi
taparakaraṇaṃ
prasiddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL