Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prathamā-nirdiṣṭa samāsa upasarjanam || PS_1,2.43 ||


_____START JKv_1,2.43:

prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ bhavati /
samāse iti samāsa-vidhāyi śāstraṃ gr̥hyate /
vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti /
dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, tr̥tīyā-samāse tr̥tīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti /
kaṣṭa-śritaḥ /
śaṅkulā-khaṇḍaḥ /
yūpa-dāru /
vr̥ka-bhayam /
rāja-puruṣaḥ /
akṣa-śauṇḍaḥ /
upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL