Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
rrd-usanas-puru-damso 'nehasam ca
Previous
-
Next
Click here to hide the links to concordance
r
̥
d-
uśanas
-
puru
-
da
ṃ
so '
nehasā
ṃ
ca
||
PS
_
7
,
1
.
94
||
_____
START
JKv
_
7
,
1
.
94
:
r̥kārāntānām
aṅgānām
uśanas
purudaṃsas
anehas
ity
eteṣām
ca
asambuddhau
sau
parataḥ
anaṅ
ādeśo
bhavati
/
kartā
/
hartā
/
mātā
/
pitā
/
bhrātā
/
uśanā
/
urudaṃsā
/
anehā
/
asambuddhau
ity
eva
,
he
kartaḥ
/
he
mātaḥ
/
he
pitaḥ
/
he
purudaṃsaḥ
/
he
anehaḥ
/
he
uśanaḥ
/
uśanasaḥ
sambuddhau
api
pakṣe
anaṅ
iṣyate
/
he
uśanan
/
na
ṅisambuddhyoḥ
(*
8
,
2
.
8
)
iti
nalopapratiṣedho
'
pi
pakṣe
iṣyate
/
he
uśana
/
tathā
coktam
-
sambodhane
tūśanastrirūpaṃ
sāntaṃ
tathā
nāntamathāpyadantam
/
mādhyandinirvaṣṭi
guṇaṃ
tvigante
napuṃsake
vyāghrapadām
variṣṭhaḥ
//
iti
/
taparakaraṇamasandehārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
795
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL