Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

r̥d-uśanas-puru-daso 'nehasā ca || PS_7,1.94 ||


_____START JKv_7,1.94:

r̥kārāntānām aṅgānām uśanas purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ anaṅ ādeśo bhavati /
kartā /
hartā /
mātā /
pitā /
bhrātā /
uśanā /
urudaṃsā /
anehā /
asambuddhau ity eva, he kartaḥ /
he mātaḥ /
he pitaḥ /
he purudaṃsaḥ /
he anehaḥ /
he uśanaḥ /
uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /
he uśanan /
na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedho 'pi pakṣe iṣyate /
he uśana /
tathā coktam - sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam /
mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ //
iti /
taparakaraṇamasandehārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#795]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL