Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
striyam ca
Previous
-
Next
Click here to hide the links to concordance
striyā
ṃ
ca
||
PS
_
7
,
1
.
96
||
_____
START
JKv
_
7
,
1
.
96
:
asarvanāmasthānārtham
ārambhaḥ
/
striyāṃ
ca
kroṣtuśabdasya
tr̥jvad
bhavati
/
kroṣṭrī
/
kroṣṭrībhyām
/
kroṣṭrībhiḥ
/
kroṣṭuśabdaṃ
kecid
gaurādiṣu
paṭhanti
,
te
ṅīṣi
pratyaye
tr̥jvadbhāvaṃ
kurvanti
/
teṣāṃ
pañcabhiḥ
kroṣṭrībhiḥ
krītaiḥ
pañcakroṣṭr̥bhī
rathaiḥ
iti
strīśabdasya
luki
kr̥te
na
sidhyati
,
tatra
pratividheyam
/
ye
tu
gaurādiṣu
na
paṭhanti
,
teṣāṃ
striyām
ity
arthanirdeśaḥ
,
striyāṃ
vartamānaḥ
kroṣṭuśabdaḥ
tr̥jvad
bhavati
/
kr̥te
'
tideśe
r̥nnebhyo
ṅīp
(*
4
,
1
.
5
)
iti
ṅīppratyayaḥ
/
tatra
udāttayaṇo
halpūrvāt
(*
6
,
1
.
174
)
ity
antodātta
eva
kroṣṭrīśabdo
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL