Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
1
ud osthyapurvasya
Previous
-
Next
Click here to hide the links to concordance
ud
o
ṣṭ
hyapūrvasya
||
PS
_
7
,
1
.
102
||
_____
START
JKv
_
7
,
1
.
102
:
oṣthyaḥ
pūrvo
yasmād
r̥
̄
kārāt
asau
oṣṭhyapūrvaḥ
,
tadantasya
dhātor
aṅgasya
ukārādeśo
bhavati
/
pūrtāḥ
piṇḍāḥ
/
pupūrṣati
/
mumūrṣati
/
susvūrṣati
/
dantyoṣṭhyapūrvo
'
py
oṣṭhyapūrvo
bhavati
ity
atra
api
bhavati
,
vuvūrṣati
r̥tvijam
,
prāvuvūrṣati
kambalam
/
oṣṭhyo
hy
atra
pratyāsatter
aṅgāvayava
eva
gr̥hyate
,
tena
r̥
̄
gatau
ity
asya
sampūrvasya
samīrṇam
iti
bhavati
/
ittvottvābhyāṃ
guṇavr̥ddhī
bhavato
vipratiṣedhena
/
āstaraṇam
/
āstārakaḥ
/
niparaṇam
/
nipārakaḥ
/
nigaraṇam
/
nigārakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL