Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vada-vraja-halantasya acah
Previous
-
Next
Click here to hide the links to concordance
vada
-
vraja
-
halantasya
aca
ḥ
||
PS
_
7
,
2
.
3
||
_____
START
JKv
_
7
,
2
.
3
:
vadavrajoḥ
halantānāṃ
ca
aṅgānām
acaḥ
sthāne
vr̥ddhir
bhavati
sici
parasmaipade
parataḥ
/
avādīt
/
avrājīt
/
vikalpabādhanārthaṃ
vadivrajigrahaṇam
/
halantānām
-
apākṣīt
/
abhaitsīt
/
acchaitsīt
/
arautsīt
/
atra
yogavibhāge
sati
halantagrahaṇam
antareṇa
api
sidhyati
/
katham
?
vadivrajyoḥ
ity
atra
prathamayoge
ataḥ
iti
sthānī
anuvartate
,
tato
yat
acaḥ
iti
sūtraṃ
tatra
aṅgena
ajviśeṣyate
,
aṅgasya
acaḥ
sici
parataḥ
vr̥ddhir
bhavati
/
tad
etad
dhalgrahaṇam
halsamudāyaparigrahārtham
/
iha
api
syāt
,
arāṅkṣīt
,
asāṅkṣīt
/
anyathā
hi
yena
na
avyavadhānaṃ
tena
vyavahite
'
pi
vacanaprāmāṇyāt
ity
ekena
varṇena
vyavadhāne
syāt
,
anekena
halā
na
syāt
/
udavoḍhām
,
udavoḍham
ity
atra
vaheḥ
sici
ḍhatvasalopādīnām
pūrvatra
asiddham
(*
8
,
2
.
1
)
ity
asiddhatvāt
pūrvaṃ
halantalakṣaṇā
vr̥ddhiḥ
kriyate
,
paścād
ḍhalopanimittamotvam
/
tatra
kr̥te
punar
vr̥ddhir
na
bhavati
,
kr̥tatvāt
/
yatra
tvakr̥tā
vr̥ddhiḥ
,
okārasya
eva
tatra
bhavati
,
soḍhāmitrasya
apatyam
sauḍhāmitriḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL