Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vada-vraja-halantasya aca || PS_7,2.3 ||


_____START JKv_7,2.3:

vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir bhavati sici parasmaipade parataḥ /
avādīt /
avrājīt /
vikalpabādhanārthaṃ vadivrajigrahaṇam /
halantānām - apākṣīt /
abhaitsīt /
acchaitsīt /
arautsīt /
atra yogavibhāge sati halantagrahaṇam antareṇa api sidhyati /
katham ? vadivrajyoḥ ity atra prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vr̥ddhir bhavati /
tad etad dhalgrahaṇam halsamudāyaparigrahārtham /
iha api syāt, arāṅkṣīt, asāṅkṣīt /
anyathā hi yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, anekena halā na syāt /
udavoḍhām, udavoḍham ity atra vaheḥ sici ḍhatvasalopādīnām pūrvatra asiddham (*8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vr̥ddhiḥ kriyate, paścād ḍhalopanimittamotvam /
tatra kr̥te punar vr̥ddhir na bhavati, kr̥tatvāt /
yatra tvakr̥tā vr̥ddhiḥ, okārasya eva tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL