Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
h-m-yanta-ksana-svasa-jagrr-ni-svy-ed-itam
Previous
-
Next
Click here to hide the links to concordance
h
-
m
-
yanta
-
k
ṣ
a
ṇ
a-
śvasa
-
jāgr
̥
-
ṇ
i-
śvy
-
ed
-
itām
||
PS
_
7
,
2
.
5
||
_____
START
JKv
_
7
,
2
.
5
:
hakārāntānāṃ
makārāntānāṃ
yakārāntānām
aṅgānām
,
kṣaṇa
śvasa
jāgr̥
ṇi
śvi
ity
eteṣām
,
editāṃ
ca
iḍādau
sici
parasmaipade
parato
vr̥ddhir
na
bhavati
/
graha
-
agrahīt
/
syama
-
asyamīt
/
vyaya
-
avyayīt
/
ṭuvama
-
avamīt
/
kṣaṇa
-
akṣaṇīt
/
śvasa
-
aśvasīt
/
jāgr̥
-
ajāgarīt
/
ṇi
-
aunayīt
/
ailayīt
/
śvi
-
aśvayīt
/
editām
-
rage
-
aragīt
/
kakhe
-
akakhīt
/
hmyantakṣaṇaśvasām
editām
ca
ato
halāder
laghoḥ
(*
7
,
2
.
7
)
iti
vikalpe
prāpte
pratiṣedhaḥ
/
jāgr̥ṇiśvīnāṃ
tu
sici
vr̥ddhiḥ
prāptā
,
sā
ca
neṭi
(*
7
,
2
.
4
)
iti
na
pratiṣidhyate
/
na
ca
antaraṅgatvād
atra
pūrvaṃ
guṇo
bhavati
,
sici
vr̥ddher
anavakāśatvāt
/
yadi
pūrvaṃ
guṇaḥ
syād
iha
ṇiśvigrahaṇam
anarthakaṃ
syāt
,
guṇāyādeśayoḥ
kr̥tayoḥ
yakārantatvād
eva
pratiṣedhasya
siddhatvāt
/
tasmād
idam
eva
śvigrahaṇaṃ
jñāpakam
na
sidyantaraṅgam
asti
iti
/
atha
jāgr̥grahaṇam
kimartham
,
jāgro
'
vi
-
ciṇ
-
ṇal
-
ṅitsu
(*
7
,
3
.
85
)
iti
jāgarter
guṇo
vr̥ddher
apavādo
vidhīyate
,
sa
yathā
aco
ñṇiti
(*
6
,
2
.
115
)
iti
vr̥ddhiṃ
bādhate
tathā
sici
vr̥ddhim
api
bādhiṣyate
?
na
+
etad
asti
/
kr̥te
guṇe
ato
lrāntasya
(*
7
,
2
.
2
)
iti
ya
vr̥ddhiḥ
prāpnoti
sā
pratiṣidhyate
/
atha
guṇavidhānasamarthyād
uttarakālabhāvinyapi
vr̥ddhir
bādhyate
,
yathā
jāgarayati
ity
atra
ata
upadhāyāḥ
(*
7
,
1
.
113
)
ity
api
vr̥ddhir
na
bhavati
,
tathā
ciṇṇaloḥ
pratiṣedho
'
rthavān
bhavati
iti
śakyam
iha
jāgr̥grahaṇam
akartum
?
tat
tu
kriyate
vispaṣṭārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL