Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ato halāder lagho || PS_7,2.7 ||


_____START JKv_7,2.7:

halāder aṅgasya laghor akārasya iḍādau sici parasmaipadapare parato vibhāṣā vr̥ddhir na bhavati /
akaṇīt, akāṇīt /
araṇīt, arāṇīt /
ataḥ iti kim ? adevīt /
asevīt /
nyakuṭīt, nyapuṭīt, ity atra ataḥ ity asminnasati sthāninirdeśārthamacaḥ ity etad anuvartayitavyam /
tatra ajlakṣaṇā vr̥ddhir iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti pratiṣedho na syāt /
halāder iti kim ? ma bhavānaśīt /
bhavānaṭīt /
laghoḥ iti kim ? atakṣīt /
arakṣīt /
atha+iha kasmān na bhavati acakāsīt iti ? yena nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti halā vyavadhānam āśritam, na punaracāpi vyavadhānam iti vr̥ddhir na bhavati /
atha punar ekena varṇena vyavadhānam aśrīyate na punar anekena iti kalpane śakyamakartuṃ laghoḥ iti, atakṣīt ity atra anekena vyavadhānam iti na bhavisyati ? tat kriyate vispaṣṭārtham /
iṭi ity eva, apākṣīt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#799]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL