Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato halader laghoh
Previous
-
Next
Click here to hide the links to concordance
ato
halāder
lagho
ḥ
||
PS
_
7
,
2
.
7
||
_____
START
JKv
_
7
,
2
.
7
:
halāder
aṅgasya
laghor
akārasya
iḍādau
sici
parasmaipadapare
parato
vibhāṣā
vr̥ddhir
na
bhavati
/
akaṇīt
,
akāṇīt
/
araṇīt
,
arāṇīt
/
ataḥ
iti
kim
?
adevīt
/
asevīt
/
nyakuṭīt
,
nyapuṭīt
,
ity
atra
ataḥ
ity
asminnasati
sthāninirdeśārthamacaḥ
ity
etad
anuvartayitavyam
/
tatra
ajlakṣaṇā
vr̥ddhir
iglakṣaṇā
na
bhavati
iti
kṅiti
ca
(*
7
,
2
.
118
)
iti
pratiṣedho
na
syāt
/
halāder
iti
kim
?
ma
bhavānaśīt
/
mā
bhavānaṭīt
/
laghoḥ
iti
kim
?
atakṣīt
/
arakṣīt
/
atha
+
iha
kasmān
na
bhavati
acakāsīt
iti
?
yena
nāvyavadhānam
tena
vyavahite
'
pi
vacanaprāmāṇyāt
iti
halā
vyavadhānam
āśritam
,
na
punaracāpi
vyavadhānam
iti
vr̥ddhir
na
bhavati
/
atha
punar
ekena
varṇena
vyavadhānam
aśrīyate
na
punar
anekena
iti
kalpane
śakyamakartuṃ
laghoḥ
iti
,
atakṣīt
ity
atra
anekena
vyavadhānam
iti
na
bhavisyati
?
tat
kriyate
vispaṣṭārtham
/
iṭi
ity
eva
,
apākṣīt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
799
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL