Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ti-tu-tra-ta-tha-si-su-sara-ka-sesu ca
Previous
-
Next
Click here to hide the links to concordance
ti
-
tu
-
tra
-
ta
-
tha
-
si
-
su
-
sara
-
ka
-
se
ṣ
u
ca
||
PS
_
7
,
2
.
9
||
_____
START
JKv
_
7
,
2
.
9
:
ti
tu
tra
ta
tha
si
su
sara
ka
sa
ity
eteṣu
kr̥tsu
iḍāgamo
na
bhavati
/
ti
iti
ktiṅkticoḥ
sāmanyagrahaṇam
/
ktic
-
tanitā
/
tanitum
/
tantiḥ
/
ktin
-
dīpitā
/
dīpitum
/
dīptiḥ
/
tu
-
sitanigamimasisacyavidhāñkruśibhyastun
/
sacitā
/
sacitum
/
saktuḥ
/
tra
-
dāmnīśasayuyuja
iti
ṣṭran
/
patitā
/
patitum
/
patram
vāhanam
/
uṇādiṣv
api
sarvadhātubhyaḥ
ṣṭran
/
tanitā
/
tanitum
/
tantram
/
ta
-
hasimr̥griṇvā
+
amidamilūpūdhurvibhyastan
/
hasitā
/
hasitum
/
hastaḥ
/
lavitā
/
lavitum
/
lotaḥ
/
pavitā
/
pavitum
/
potaḥ
/
dhūrvitā
/
dhūrvitum
/
dhūrtaḥ
/
auṇādikasya
+
eva
taśabdasya
grahaṇam
iṣyate
,
na
punaḥ
ktasya
,
hasitam
ity
eva
hi
tatra
bhavati
/
tha
-
hanikuṣinīramikāśibhyaḥ
kthan
/
koṣitā
/
koṣitum
/
kuṣṭham
/
kāśitā
/
kāśitum
/
kāṣṭham
/
si
-
pluṣiśuṣikuṣibhyaḥ
kṣiḥ
/
koṣitā
/
koṣitum
/
kukṣiḥ
/
suk
ca
iṣeḥ
/
eṣitā
/
eṣitum
/
ikṣuḥ
/
aśeḥ
kṣaran
/
aśitā
/
aśitum
/
akṣaram
/
ka
-
iṇbhīkāpāśalyatimarcibhyaḥ
kan
/
śalitā
/
śalitum
/
śalkaḥ
/
sa
-
vr̥
̄
tr̥
̄
vadihanikamikaṣibhyaḥ
saḥ
/
vaditā
/
vaditum
/
vatsaḥ
/
titutratatheṣvagrahādīnām
iti
vaktavyam
/
grahādayo
grahaprakārāḥ
,
yeṣām
iṭ
ktini
dr̥śyate
/
nigr̥hītiḥ
/
upasnihitiḥ
/
nikucitiḥ
/
nipaṭhitiḥ
/
kr̥ti
ity
eva
,
roditi
/
svapiti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL