Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ekāca upadeśe 'nudāttāt || PS_7,2.10 ||


_____START JKv_7,2.10:

upadeśe ya ekāc dhātur anudāttaś ca tasmād iḍāgamo na bhavati /
prakr̥tyāśrayo 'yaṃ pratiṣedhaḥ /
ke punar upadeśe 'nudāttāḥ ? ye tathā gaṇe paṭhyante, ta eva vispaṣṭārtham aniṭkārikāsu pravibhaktāḥ pradarśyante /

[#800]

aniṭsvarānto bhavati iti dr̥śyatāmimāṃstu seṭaḥ pravadanti tadvidaḥ /
adantamr̥̄dantamr̥tāṃ ca vr̥ṅvr̥ñau śviḍīṅivarṇeṣv atha śīṅśriñāvapi //
guṇasthamūdantamutāṃ ca rusnuvau kṣuvaṃ tathorṇotimatho yuṇukṣṇavaḥ /
iti svarāntā nipuṇaṃ samuccitāstato halantān api sannibodhata //
dvaye eva dhātavaḥ, svarāntāḥ vyañjanāntāś ca /
tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /
avadhiṣṭa /
̄dantam - taritā, tarītā /
r̥tāṃ ca vr̥ṅvr̥ñau - nirvaritā, nirvarītā /
pravaritā, pravarītā /
śviḍīṅivarṇeṣvatha śīṅśriñāvapi - śvayitā /
uḍḍayitā /
śayitā /
śrayitā /
gaṇasthamūdantam - lavitā /
pavitā /
utāṃ ca ursnuvau kṣuvaṃ tathorṇotimatho yuṇukṣṇavaḥ - ravitā /
prasnavitā /
kṣavitā /
prorṇavitā /
vācya ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam ity atideśād ekāctvam ūrṇoter asti iti udātta upadiśyate /
yavitā /
navitā /
kṣṇavitā /
iti svarāntā nipuṇaṃ samuccitās tato halantān api sannibodhata /
śakistu kānteṣvaniḍeka iṣyate ghasiśca sāntesu vasiḥ prasāraṇī /
ghasiḥ prakr̥tyantaram asti - ghastā /
vasiḥ prasāraṇī - vastā /
prasāraṇī iti kim ? vasitā vastrāṇām /
vasa nivāse ity asya yajāditvāt saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity asya /
sabhistu bhānteṣv atha maithune yabhistatastr̥tīyo labhireva netare //
ārabdhā /
yabdhā /
labdhā /
yamiryamanteṣvaniḍeka iṣyate ramisca yaśca śyani paṭhyate maniḥ /
namiścaturtho hanireva pañcamo gamiśca ṣaṣṭhaḥ pratiṣedhavācinām //
yantā /
rantā /
mantā /
śyani iti kim ? manuteḥ manitā ity eva bhavati /
nantā /
hantā /
gantā /
dihirduhirmehatirohatī vahirnahistu ṣaṣtho dahatistathā lihiḥ /
ime 'niṭo 'ṣṭāviha muktasaṃśayā gaṇeṣu hāntāḥ pravibhajya kīrtitāḥ //
degdhā /
dogdhā /
meḍhā /
roḍhā /
voḍhā /
naddhā /
dagdhā /
leḍhā /
muktasaṃśayāḥ iti kim ? tantrāntare catvāro 'pare paṭhyante /
sahimuhirihiluhayaḥ /
tatra sahervikalpastakārādau, muhirapi radhādau paṭhyate, tena tau sasaṃśayau savikalpau /
itarau tu dhātuṣu na paṭhyete, kaiścidabhyupagamyete iti svarūpeṇa+eva sasaṃśayau /

[#801]

diśiṃ dr̥śiṃ daṃśimatho mr̥śiṃ spr̥śiṃ riśiṃ ruśiṃ krośatimaṣṭamaṃ viśim /
liśaṃ ca śāntānaniṭaḥ purāṇagāḥ paṭhanti pāṭheṣu daśaiva netarān //
deśṭā /
draṣtā /
daṃṣṭā /
āmraṣṭā, āmarṣṭā /
spraṣṭā, sparṣṭā /
r̥dupadhānām udāttopadeśānāṃ mr̥jidr̥śī varjayitvā anudāttasya cardupadhasya anyatarasyām (*6,1.59) iti ramāgamavikalpaḥ /
reṣṭā /
roṣṭā /
kroṣṭā /
praveṣṭā /
leṣṭā /
rudhiḥ sarādhiryudhibandhisādhayaḥ krudhakṣudhī śudhyatibudhyatī vyadhiḥ /
ime tu dhāntā daśa ye 'niṭo matāstataḥ paraṃ sidhyatir eva netare //
roddhā /
rāddhā /
yoddhā /
banddhā /
sāddhā /
kroddhā /
kṣoddhā /
śoddhā /
boddhā /
vyaddhā /
seddhā /
budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor buddhisidhyor iḍ bhavaty eva /
bodhitā /
sidhitā /
niṣṭhāyāmāpi pratiṣedhābhāvāt budhitam, sidhitam ity eva bhavati /
śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī dviṣim /
imān /
daśaivopadiśantyaniḍvidhau gaṇeṣu ṣāntān kr̥ṣikarṣatī tathā //
śeṣṭā /
peṣṭā /
śoṣṭa /
poṣṭā /
tveṣṭā /
veṣṭā /
śleṣṭa /
toṣṭā /
doṣṭā /
dveṣṭā /
kraṣṭa /
karṣṭā /
kr̥ṣestaudādikasya bhauvādikasya ca kr̥ṣikarṣatī iti nirdeśaḥ /
tapiṃ tipiṃ cāpimatho vapiṃ svapiṃ lipiṃ lupiṃ tr̥pyatidr̥pyatī sr̥pim /
svareṇa vīcena śapiṃ chupiṃ kṣipiṃ pratīhi pāntān paṭhitāṃstrayodaśa //
taptā /
teptā /
āptā /
vaptā /
svaptā /
leptā /
loptā /
tr̥pyatidr̥pyatyor anudāttatvamamāgamārthameva /
iṭ tvanayoḥ radhādipāṭhād vikalpena bhavati /
traptā, tarptā, tarpitā /
draptā, darptā, darpitā /
tudādiṣu tu yau tr̥pidr̥pī tāvudattāveva /
sraptā, sarptā /
śaptā /
choptā /
kṣeptā /
adiṃ hadiṃ skandibhidicchidikṣudīn śadiṃ sadiṃ svidyatipad yatī khidim /
tudiṃ nudiṃ vidyati vinta ity api pratīhi dāntān daśa pañca cāniṭaḥ //
attā /
hattā /
skantā /
bhettā /
chettā /
kṣottā /
śattā /
sattā /
svettā /
svidyati iti śyanā nirdeśo ñiṣvidā ity asya grahaṇaṃ bhūt iti /
udātta eva ayam /
pattā /
khettā /
tottā /
nottā /
vettā /
vidyati vinta ity api śyanā śnamā ca nirdeśo 'nyavikaraṇanivr̥ttyarthaḥ /
vettivindatī udāttau eva /
veditā vidyānām /
veditā dhanānām /

[#802]

paciṃ vaciṃ viciricirañjipr̥cchatīn nijiṃ siciṃ mucibhajibhañjibhr̥jjātīn /
tyajiṃ yajiṃ yujirujisañjimajjatīn bhujiṃ svajiṃ sr̥jimr̥jī viddhyaniṭsvarān //
paktā /
vaktā /
vivektā /
rektā /
raṅktā /
praṣṭā /
nirṇektā /
sektā /
moktā /
bhaktā /
bhaṅktā /
bhraṣṭā, bharṣṭā /
tyaktā /
yaṣṭā /
yoktā /
roktā /
saṅktā /
maṅktā /
bhoktā /
pariṣvaktā /
sraṣṭā /
mārṣṭā /
mr̥jirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /
mārṣṭā, marjitā iti, amāgamo 'py asya na dr̥śyate ? tad iha pāṭhasya prayojanaṃ cintyam /
kecid asya sthāne vijiṃ paṭhanti, sr̥jiṃ vijiṃ viddhyaniṭsvarān iti /
nijādiṣu yo vijirasau aniḍiṣyate /
tathā ca tantrāntare nijivijiṣvañjivarjam ity uktam /
ekāca iti kim ? avadhīt /
vr̥ddhinivr̥ttyarthamadanto vidhir upadiśyate /
upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati /
iha ca bhūt, kartā kaṭān, kartum iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL