Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ekaca upadese 'nudattat
Previous
-
Next
Click here to hide the links to concordance
ekāca
upadeśe
'
nudāttāt
||
PS
_
7
,
2
.
10
||
_____
START
JKv
_
7
,
2
.
10
:
upadeśe
ya
ekāc
dhātur
anudāttaś
ca
tasmād
iḍāgamo
na
bhavati
/
prakr̥tyāśrayo
'
yaṃ
pratiṣedhaḥ
/
ke
punar
upadeśe
'
nudāttāḥ
?
ye
tathā
gaṇe
paṭhyante
,
ta
eva
vispaṣṭārtham
aniṭkārikāsu
pravibhaktāḥ
pradarśyante
/
[#
800
]
aniṭsvarānto
bhavati
iti
dr̥śyatāmimāṃstu
seṭaḥ
pravadanti
tadvidaḥ
/
adantamr̥
̄
dantamr̥tāṃ
ca
vr̥ṅvr̥ñau
śviḍīṅivarṇeṣv
atha
śīṅśriñāvapi
//
guṇasthamūdantamutāṃ
ca
rusnuvau
kṣuvaṃ
tathorṇotimatho
yuṇukṣṇavaḥ
/
iti
svarāntā
nipuṇaṃ
samuccitāstato
halantān
api
sannibodhata
//
dvaye
eva
dhātavaḥ
,
svarāntāḥ
vyañjanāntāś
ca
/
tatra
sarve
svarāntāḥ
ekācaḥ
anudāttāḥ
/
avadhiṣṭa
/
r̥
̄
dantam
-
taritā
,
tarītā
/
r̥tāṃ
ca
vr̥ṅvr̥ñau
-
nirvaritā
,
nirvarītā
/
pravaritā
,
pravarītā
/
śviḍīṅivarṇeṣvatha
śīṅśriñāvapi
-
śvayitā
/
uḍḍayitā
/
śayitā
/
śrayitā
/
gaṇasthamūdantam
-
lavitā
/
pavitā
/
utāṃ
ca
ursnuvau
kṣuvaṃ
tathorṇotimatho
yuṇukṣṇavaḥ
-
ravitā
/
prasnavitā
/
kṣavitā
/
prorṇavitā
/
vācya
ūrṇorṇuvadbhāvo
yaṅprasiddhiḥ
prayojanam
ity
atideśād
ekāctvam
ūrṇoter
asti
iti
udātta
upadiśyate
/
yavitā
/
navitā
/
kṣṇavitā
/
iti
svarāntā
nipuṇaṃ
samuccitās
tato
halantān
api
sannibodhata
/
śakistu
kānteṣvaniḍeka
iṣyate
ghasiśca
sāntesu
vasiḥ
prasāraṇī
/
ghasiḥ
prakr̥tyantaram
asti
-
ghastā
/
vasiḥ
prasāraṇī
-
vastā
/
prasāraṇī
iti
kim
?
vasitā
vastrāṇām
/
vasa
nivāse
ity
asya
yajāditvāt
saṃprasāraṇaṃ
vihitam
,
na
tu
vasa
ācchādane
ity
asya
/
sabhistu
bhānteṣv
atha
maithune
yabhistatastr̥tīyo
labhireva
netare
//
ārabdhā
/
yabdhā
/
labdhā
/
yamiryamanteṣvaniḍeka
iṣyate
ramisca
yaśca
śyani
paṭhyate
maniḥ
/
namiścaturtho
hanireva
pañcamo
gamiśca
ṣaṣṭhaḥ
pratiṣedhavācinām
//
yantā
/
rantā
/
mantā
/
śyani
iti
kim
?
manuteḥ
manitā
ity
eva
bhavati
/
nantā
/
hantā
/
gantā
/
dihirduhirmehatirohatī
vahirnahistu
ṣaṣtho
dahatistathā
lihiḥ
/
ime
'
niṭo
'
ṣṭāviha
muktasaṃśayā
gaṇeṣu
hāntāḥ
pravibhajya
kīrtitāḥ
//
degdhā
/
dogdhā
/
meḍhā
/
roḍhā
/
voḍhā
/
naddhā
/
dagdhā
/
leḍhā
/
muktasaṃśayāḥ
iti
kim
?
tantrāntare
catvāro
'
pare
paṭhyante
/
sahimuhirihiluhayaḥ
/
tatra
sahervikalpastakārādau
,
muhirapi
radhādau
paṭhyate
,
tena
tau
sasaṃśayau
savikalpau
/
itarau
tu
dhātuṣu
na
paṭhyete
,
kaiścidabhyupagamyete
iti
svarūpeṇa
+
eva
sasaṃśayau
/
[#
801
]
diśiṃ
dr̥śiṃ
daṃśimatho
mr̥śiṃ
spr̥śiṃ
riśiṃ
ruśiṃ
krośatimaṣṭamaṃ
viśim
/
liśaṃ
ca
śāntānaniṭaḥ
purāṇagāḥ
paṭhanti
pāṭheṣu
daśaiva
netarān
//
deśṭā
/
draṣtā
/
daṃṣṭā
/
āmraṣṭā
,
āmarṣṭā
/
spraṣṭā
,
sparṣṭā
/
r̥dupadhānām
udāttopadeśānāṃ
mr̥jidr̥śī
varjayitvā
anudāttasya
cardupadhasya
anyatarasyām
(*
6
,
1
.
59
)
iti
ramāgamavikalpaḥ
/
reṣṭā
/
roṣṭā
/
kroṣṭā
/
praveṣṭā
/
leṣṭā
/
rudhiḥ
sarādhiryudhibandhisādhayaḥ
krudhakṣudhī
śudhyatibudhyatī
vyadhiḥ
/
ime
tu
dhāntā
daśa
ye
'
niṭo
matāstataḥ
paraṃ
sidhyatir
eva
netare
//
roddhā
/
rāddhā
/
yoddhā
/
banddhā
/
sāddhā
/
kroddhā
/
kṣoddhā
/
śoddhā
/
boddhā
/
vyaddhā
/
seddhā
/
budhyatisidhyatyoḥ
śyanā
nirdeśāt
nyāyyavikaraṇayor
buddhisidhyor
iḍ
bhavaty
eva
/
bodhitā
/
sidhitā
/
niṣṭhāyāmāpi
pratiṣedhābhāvāt
budhitam
,
sidhitam
ity
eva
bhavati
/
śiṣiṃ
piṣiṃ
śuṣyatipuṣyatī
tviṣiṃ
viṣiṃ
śliṣiṃ
tuṣyatiduṣyatī
dviṣim
/
imān
/
daśaivopadiśantyaniḍvidhau
gaṇeṣu
ṣāntān
kr̥ṣikarṣatī
tathā
//
śeṣṭā
/
peṣṭā
/
śoṣṭa
/
poṣṭā
/
tveṣṭā
/
veṣṭā
/
śleṣṭa
/
toṣṭā
/
doṣṭā
/
dveṣṭā
/
kraṣṭa
/
karṣṭā
/
kr̥ṣestaudādikasya
bhauvādikasya
ca
kr̥ṣikarṣatī
iti
nirdeśaḥ
/
tapiṃ
tipiṃ
cāpimatho
vapiṃ
svapiṃ
lipiṃ
lupiṃ
tr̥pyatidr̥pyatī
sr̥pim
/
svareṇa
vīcena
śapiṃ
chupiṃ
kṣipiṃ
pratīhi
pāntān
paṭhitāṃstrayodaśa
//
taptā
/
teptā
/
āptā
/
vaptā
/
svaptā
/
leptā
/
loptā
/
tr̥pyatidr̥pyatyor
anudāttatvamamāgamārthameva
/
iṭ
tvanayoḥ
radhādipāṭhād
vikalpena
bhavati
/
traptā
,
tarptā
,
tarpitā
/
draptā
,
darptā
,
darpitā
/
tudādiṣu
tu
yau
tr̥pidr̥pī
tāvudattāveva
/
sraptā
,
sarptā
/
śaptā
/
choptā
/
kṣeptā
/
adiṃ
hadiṃ
skandibhidicchidikṣudīn
śadiṃ
sadiṃ
svidyatipad
yatī
khidim
/
tudiṃ
nudiṃ
vidyati
vinta
ity
api
pratīhi
dāntān
daśa
pañca
cāniṭaḥ
//
attā
/
hattā
/
skantā
/
bhettā
/
chettā
/
kṣottā
/
śattā
/
sattā
/
svettā
/
svidyati
iti
śyanā
nirdeśo
ñiṣvidā
ity
asya
grahaṇaṃ
mā
bhūt
iti
/
udātta
eva
ayam
/
pattā
/
khettā
/
tottā
/
nottā
/
vettā
/
vidyati
vinta
ity
api
śyanā
śnamā
ca
nirdeśo
'
nyavikaraṇanivr̥ttyarthaḥ
/
vettivindatī
udāttau
eva
/
veditā
vidyānām
/
veditā
dhanānām
/
[#
802
]
paciṃ
vaciṃ
viciricirañjipr̥cchatīn
nijiṃ
siciṃ
mucibhajibhañjibhr̥jjātīn
/
tyajiṃ
yajiṃ
yujirujisañjimajjatīn
bhujiṃ
svajiṃ
sr̥jimr̥jī
viddhyaniṭsvarān
//
paktā
/
vaktā
/
vivektā
/
rektā
/
raṅktā
/
praṣṭā
/
nirṇektā
/
sektā
/
moktā
/
bhaktā
/
bhaṅktā
/
bhraṣṭā
,
bharṣṭā
/
tyaktā
/
yaṣṭā
/
yoktā
/
roktā
/
saṅktā
/
maṅktā
/
bhoktā
/
pariṣvaktā
/
sraṣṭā
/
mārṣṭā
/
mr̥jirayamūdit
paṭhyate
,
tato
'
sya
vikalpena
iṭā
bhavitavyam
/
mārṣṭā
,
marjitā
iti
,
amāgamo
'
py
asya
na
dr̥śyate
?
tad
iha
pāṭhasya
prayojanaṃ
cintyam
/
kecid
asya
sthāne
vijiṃ
paṭhanti
,
sr̥jiṃ
vijiṃ
viddhyaniṭsvarān
iti
/
nijādiṣu
yo
vijirasau
aniḍiṣyate
/
tathā
ca
tantrāntare
nijivijiṣvañjivarjam
ity
uktam
/
ekāca
iti
kim
?
avadhīt
/
vr̥ddhinivr̥ttyarthamadanto
vidhir
upadiśyate
/
upadeśagrahaṇaṃ
kim
?
iha
ca
yathā
syāt
,
laviṣyati
,
paciṣyati
/
iha
ca
mā
bhūt
,
kartā
kaṭān
,
kartum
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL